पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृथिवीसूतम् एव । अनि पृथिव्याः प्रभूतं निसर्ग वर्णनम् । कतिर्षिरभिभूः कथाकारवर्णनम् । यदुवरं फधिः पृथिवी वरान् प्रार्थयते ॥ संप्रदायानुसरण तु सूक्तं बहुविधं विनियुज्यते । तद्यथा –‘पूरी दुह” इनुको स्थगणे पछिलः। अस्य मण गए विनियोगः ‘‘इहैव ध्रुवाम्” [३. १२] इति सूक्ते दष्टद्यः ॥ तथा आप्रहायणीकर्मणि रात्री अभ्यातानन्तं ४ पयश्चरवः अपयितमः तत’ अनेनानुधाकेन अनेः पदैः भने । ६ भन् आस्तीर्य एकं चक्रे सकृत् सर्वभृतं जुहोमि । द्वितीयं चरुम् अनेनानु न संपाभिः अश्नति । तत्र सः "' पृष्टत्” इति आद्याभिः सप्तभिीरिंभ. ‘‘भुमे मातः” [६३] इन्टम्या झचा च त्रिीतेति । अष्टानाम् चाम् आछूत होम त्रयं संपादनीयम् इत्यर्थः । अनेः पथाद् दर्भेषु कशिषु तृणमयं प्रतरणभ. आतार्थ विभुधरी” [२] इत्यनयोपविते । ‘‘ यास्ते शिवः" [ ५. २. २५] इति संविशनि । “यन्मान "{ ३४] इति पर्यायी । ‘‘समं बृहत् " ९ ति न प्रभ: न्ति [५५ } इत्युवा ॐ युषा ” ( ३. ३१ . १०, ११] इति द्वाभ्यां च प्र:सिष्टते । ‘यम् ” { ७, ५५, ५ } इr गग्छति । “ उदीरणाः ” [ २८] इणून प्राई, द द व । याळी गति ।“ या रत ते" [३३] इस्पृश भुवम् ईक्षते ॥ इयाग्रहायशीकर्म । तथा ट्टिकामः उन्नत स्थलम आरुः ‘थाय ते" [ ३३] घृथा ईक्षते । तथा अनेनानुधानेन उदपात्रं संपारा पुरस्ताद नेः सीरं शृतं संप्रोक्षति । तथा अनेनःनुवाकेन कृषिकर्म भवति । तथा ‘‘ सीरा युजन्ति’ इति [३. १७} सूक्रे तिसरेणोक्तं अश्रयम् । तथा पुत्रधनादिसर्वफलप्राप्त यथै “ यस्यां सदोहविर्धाने [३८-४० ] इति तिसृभिराज्यं जुहोति । तथा त्रीहियवाद्यन्नक्रमः ‘‘यस्यमश्नम. [४२ } यूचा पृथिवीम् उपतिष्ठते । तथा मणिहिण्यादिक्रमः “निधिं धिंऽती [ ४४, ४५] इति द्वाभ्यां पृथिवम् इnfd7 ॥ त या प्राप्यापि मणि हिरण्यं वा अभ्यासेनोपलिप्ते । तr qष्टिकाम गृष्टिकाले धां कृष्णम् {५२] श्यूना नवकम्’ अभिमन्त्र्य आचमनं श्रानं च क्षरं । द् इस कौशिकेन । सत्यं वृ4द त्याग्रह पश्याम् । पश्चाद् अनेर्द५५ खदायां सर्वहुलम्। तीियं संपातयन्तम भाति । तृगुरदितः सप्तभिर्भमें मातरिति नीति । ५iाद् अभर्दभंपु कशिपुस्ती (थं विमृग्री इस्पृशविशति । याते शिक्षा। ‘‘इति मंत्रिशति । यथा न इति पर्यवर्तते । नवभिः शन्तिवेति दशम्योदायुगेयुषीन्निष्ठति । उद्यमी दयुक्रमति । उर्द। राण" इतेि त्रीणि पदानि प्राङ् वद वा यानेनोपनिष्क्रम्य याच त इति वीक्षते । उमानाथ के पुरस्ताद् अग्नेः क्षीरं घृतम् ‘पात्रेण संपातवतावसिञ्चति । आयो जनानाम् अध्यय । यस्य सदोहविर्धाने इति हंति वो म आगमिष्यतीति । यथा

  • प्रप्त इथुपतिष्ठते । निधि बिभ्रतीति मणिं हिरण्यमः । एवं वि5न । यस्यां ऋणम् इति अर्थःताचामति । शिर

‘‘स्थामयते” इति [ौ० ३. ७j। वरो वरणीयोर्ये मग भवे; इराणैः ॥ तथा प्रामपत्तनादिरक्षार्थम् अनेनानुवाकेन धडः पुरोडाशेन अभिो तराना कुझ्या प्रभादिकोणे निखनति । तथा ग्रामपत्तनादिरक्षार्थम् अनेनानुवातेन एकैकम् पुरोडशम् पाषाणम् उपरि कृत्या उभयान संपातवतः कृत्वा प्रमा:ि कोणे निखनति । सर्वत्र प्रतिश्रयं सूक्ताद्युतिः । तथा अनेरायतनस्य असंतापयुक्ते देशे शयान् एतम् अनुवाकं जपति । सर्वत्र कर्मणां विकल्पः । तद् उक्तं कौशिकसूत्रे । “ भीमस्य इतिकर्माणि पुरोडाशान् अश्मोत्तरान् , अतः स्रक्तिषु निदधति । उभयारसंघात. वतः । सभाभागधानेषु च । असंताने ज्योतिरायतनस्यैकतोन्य शयाभो भीम जपनि" इति [ की ०५. २] &।