पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ अथर्वसंहित। घां २थः भूमचलने अस्यानुवकस्य होमे विनियोगः । ‘‘अथ यत्रैतदू भूमित्रलो भवति ” इत्युपक्रभ्योक्तं कीशिकेन । ‘स्न्यं श्रवः इत्येतेनानुत्रकैन जुहुयात् सा तत्र प्रायश्चित्तिः ” इति [ की० १३.६ ॥ था सोमयने दक्षितनियमेषु मूत्रपुरीषशुद्ध्यर्थं लोष्टादने अस्य विनियोगः । तद् उ वैताने । ‘सत्यं वृद् इति चेष्टम् {ादः” इति [ “० ३. २] तथा ‘‘पार्थिवीं भूमिकामस्य ” इति [ न० फ०१७] विहितायां पार्थिव्यां महाशान्ती अस्pनुवाकस्य दिभियोग: । तद् - नक्षत्रकल्पे । “ सत्यं बृहद मनुधावकः पाधिव्याम्” इति [न० क° १८ ॥ ॥ r सत्यं बृहद्रुतमुग्रं दीक्षा तो ब्रह्म यशः पुंथिवीं धारयन्ति सा न भूतस्य भव्यस्य पत्युर्यु लोकं धृथिवी नः कृणोतु ॥ १ ॥ सत्यम् । यूहन् । अतम्। उग्रम् । दीक्षा । तर्पः । ग्री । गुरुः । पृथिवीम् । धारयन्ति । सा । न ः । भूत । भव्यस्य । पस्न । उरुम् । लोकम् । पृथिवी । न । कणत ॥ १ ॥ असंबाधं मेध्यतो मनवानां यस्यां उद्धतैः प्रवर्तेः समं बहु । नानवीय ओषधीर्या बिभर्ति पृथिवी नेः प्रयतां राध्येतां नः ॥ २ ॥ असम्ऽबाधम् । मध्यतः । मानवानाम् । यस्यः । उत्ऽवर्तः । प्रऽवतैः । समम् । बहु । नानऽथीयः । ओषेधीः। या। बिभर्ति । पथिवी । नः । प्रथताम् । राध्येताम् । नः ॥ २ ॥ यस्यां समद्र उत सिन्धुरापो यस्यामन्त्रं कृष्टयः संबभूवुः । यस्यमिदं जिन्वति आणंदेजत् सा नो भूभिः पूर्वपेये दधातु ॥ ३ ॥ यस्यम् । समुद्रः । उत । सिन्धुः । आपः । यस्यम् । अनैम् । कृष्यैः । सम्बभूयुः। यस्यम् । इदम् । जिन्देति । प्राणत् । यजत् । सा । नः । भूमिः पूर्वंऽपेरें । दधातु ॥ ३ ॥ । यस्याश्चतस्रः प्रदिशः पृथिव्यां यस्य्मन्नै कृष्टयः संबभूवुः । या बिभर्ति बहुधा आणंदेजत् सा नो भूमिगधंप्यन्नं दधातु ॥ ४ ॥ यस्याः । चतस्रः । प्रऽदिः। पृथिव्याः । यस्यम् । अन्नम् । कृष्टयः । सम्ऽवबभूवुः । १ K k v De P XJ मध्यतो. A B B C D R. Kc8 Cy घंध्यतो. |t is probable le ori मध्यतो was clangwed to बंध्यतो , 1e prxiity of the अलकें by the corrupt reading to stant in it text because it appears eleB

0 | he• {dha text xhibits the original Yeading. २ X Y D¢ प्राणदं°, a careless nis.

१ading doubles $ due to ण द !xeing taken for ण द, which was furthercorrcte! into a italk , ३ x k v De पृथिव्यां ४ B B K k R S D •cवृष्य'. We with A C D V C. ५ A c R P K.०’’. We with B D K K 5 v DeC» €r. B!ः। •(: t: :