पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° १, सू°१. ] ४९१ वदश काण्डम् । २०३ या । बिभर्ति । बहुधा । प्राणत् । "एओन् । सा । नः । भूभिः । गोधु । अर्षेि । अत्रं । दस ॥ ४ ॥ । यस्यां पूर्वं पूर्वजन विंचक्रिरे यस्य देवा असुरानभ्यवर्तयन् । गमश्वानां वयंसश्च विष्ठ भगं बधैः पृथिवी नो दधतु ॥ ५ ॥ यस्यम् । पूर्वं । पूवेऽजनाः । विऽनक्रिरे । यस्यम् । देयाः। अधुरान् । अभिऽअर्वर्तयन् । गयम् । अश्वानाम् । वयसः । त्र । विश्वस्था । भर्गम् । वर्चः। पृथिवी । नः । दवस ॥ ५॥ विश्वंभरा वैसुधार्न प्रतिष्ठा हिरण्यव जगतो निवेशनी । वैश्वानरं बिभ्रती भूमिरन्निमिन्दंऋषभा द्रविणे नो दधातु ॥ ६ ॥ विश्वम्ऽभर । वसुऽधानी । प्रतिस्था। हिरण्यऽवक्षाः । जगतः । निऽवेशंनी । वैश्वानरम् । बिभ्रती । भूमिः । अग्निम् । इन्द्रेऽऋषभा । द्रविणे । नः । दधात् ॥ ६ ॥ यां रद्न्यस्खन्ना विश्श्वदानीं देवा भूमिं पृथिवीमप्रमादम् । सा नो मधु प्रियं त्रुहामयो उक्षतु वर्चसा ॥ ७॥ यम् । रक्षन्ति । अस्यशाः । विश्धऽदानीम् । द । भूर्मिम्। पृथिवीम् । अग्रेऽमदम् । च । जनः | मधु । प्रियम् । दुहाम् । अशे इतेिं । उन्नतु । वर्चसा ॥ ७ ॥ यर्णवेधं सलिलमग्र आसीद् यां मायाभिरन्वचरन् मनीषिणः यस्या हृदयं पश्मे व्योमिन्सत्येनार्दूतममृतं पृथिव्याः सा न भूमिविधिं बलं राष्ट्रे दधातूतमे ॥ ९ ॥ या । अर्णवे । अधेि । सलिलम् । अंगें । आसीत् । याम् । मायाभिः । अनुऽअञ्चरन् मनीषिणः। यस्यः । हृदयम् । परमें । विऽभमन् । सन्येनं । आऽधृतम् । अमृतम् । पृथिव्या सा । नः । भूमिः । त्वियिम् । बर्लम् । राष्ट्रे । धातु । उत्ऽतमे ॥ ८ ॥ यस्यामापैः पचिरः संमुनीरहोरात्रे अफ़्रमादं क्षरन्ति । सा नो भूमिभृधाि पयो दुहृमयों उदातु वर्चसा ॥ ९ ॥ १ A B C D c% °xt. २D D« °न्द्रर्षभः ३ A C D E C< . We wita B R यावेK

  • v De D ०मी. De pर्षि elhangest to पि.
A