पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऊजौ भागो निहि्तो यः पुरा व ऋषिप्रशिष्टाप आ भरैताः | अयं यज्ञां गोतुवित्रोथवित प्रेजविदुप्रः पेशुविदू वींरविद् वौ अस्तु ||१५|| ऊर्जः| भागः | निऽहि्तः | यः| पुरा |वः | ऋषिऽमाशि्ष्टा | अपः | आ | भर|एताः| अयम | वज्ञः | गातुऽत्रित् | नाथऽवित् | मजाऽवित | उग्रः | पशुऽवित् | वीरऽवित्।यः।अस्त ||१५||

हे आपः चः युध्याकम् ऊर्जः बलकरस्य सारनभूतस्य जलरारोयौ भागः अंशः पुरा पूवै निहितः ब्राह्मणा परिकल्पितः | म एव अन्नाह्रुत्य निधीयत इति शेषः | हे पत्नि एताः आह्ताः सारमूता अपः ऋषि- प्रशिष्टा। ऋषिणा मन्त्त्रेण अतीन्द्रियार्थंदशिंना ब्रह्मणा वा प्रशिष्टा अनु- शिष्टा अनुज्ञाता [त्वम्] आ भर आस्तीष्टा चर्मणि आह्र्र | स्यायये- न्ययेः | ऋषिप्रशिष्टेति | शासु अनुशिस्- | अस्मात् कर्मणि नि- ष्टा | "शास इदड्ंहलो:" इति इस्व्म्|| अय्ं क्रियमाणः व्रहौ दनसवायो यज्ञः गातुवित गातोः स्वर्गमार्गस्य भ्भकः |नाथदित् नाथ्थ्सानस्य आश्ंसननीयस्य स्वगौदिफलस्य लभ्भयिता | यहा नाथः स्वा- मी तस्य लभ्भक् |प्रग्नावित् प्रजायन्त इति प्रजाः पुत्रपौत्रादिरूपाः तासां लभ्भक:| उग्रः उहूर्णबलः | परैरनभिभवननीय इत्यघेः | पशु- वितू पशुन्ं गवाश्वादीनां लभ्भयिता | वीरवित् विविंधम् ईत्यर्यः| तस कर्मणि पेष्यन्त इति वीगाः कर्मकरास्तुषां लभ्भयिता हे यजमानप---- दयः चः युत्मभ्यम् एव्ंविधफमलप्रद:अस्तु भवनु||

            षष्टी ||

अग्रे चरुर्यज्ञियस्वाध्येरुक्षछुचिस्तपिष्टस्तपेसा तयैनम् | आषेया दैवा अभिसंगये भार्गाममं नपिस्ता ऋनुभिस्तपतु ||१६||