पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ स । न: । भूमे । प्र । रोत्रय । हिरण्यस्यऽथ । सम्ऽदृशि । मा । नः ५ ड़ित । कः । घन k १८ अनिर्भम्यामर्धधीष्वन्निमापों बिभ्रत्यङ्गिरश्मंस । अनिरन्तः पर्धेष गोष्वश्वेवमयः ॥ १९ ॥ अग्निः । भूम्यम् । ओषधीषु । अग्निम् । अपेः । बिभ्रति । अग्निः । अमेऽसु । अग्निः । अन्तः । पुरीषेषु । गोधु । अज्ञेषु । अग्नयः ॥ १९॥ अग्निर्दिव आ तंपत्युनेर्देवरयोर्वन्तरिक्षम् । अनिं मर्तास इन्धते हव्यवाही चूतप्रियम् । २० ॥ (२) अग्निः । दिवः । आ । तपति । अग्नेः । देव । उरु । अन्तरिक्षम् । अग्निम् । मर्तासः । इन्धते । हव्यऽवाहम् । धूनऽप्रियम् ॥ २० ॥ ( २ ) अग्निवांसाः पृथिव्यसितस्विषीमन्तं संशितं मा कृणोतु ॥ २१ ॥ अग्निऽवसाः । पृथिवी। असितऽज्ञः । त्विरिंऽमन्तम् । सम्ऽर्शितम् । मा । कृणोतु ॥ २१ ॥ भूम्य देवेभ्यो ददति यज्ञे हव्यमरंकृतः म् । भूम्य मंनुष्या जीवन्ति स्वधयान्नेन मयैः। सा नो भभिः प्रणमायुर्दधातु जरदष्टिं मा पृथिवी कृणोतु ।। २२ ॥ भूम्यम् : देवेभ्य: । दर्दति । यशम् । द्रव्यम् । अरंम्ऽकृतम् । भूम्यम् । मनुष्यादि । जीवन्ति ! स्वधय । अनेन । मंत्र्याः । । प्रणम् । आथुः। जरत्ऽअर्थिम् । मा । पृथिवी । कृणोतु ॥ २२ ॥ स । नः । भूमिः दधातु । यस्ते गन्धः दृथिवि संबभूव यं बिभ्रत्योषधयो यमार्पः । यं गन्धर्वो अप्सरसंश्च भेजिरे तेन मा सुरभिं कृणु मा नो द्विक्षत् कश्चन ॥ २३ ॥ यः । ते । ग्रन्थः । पृथिवि । सम्बभूव । यम् । बिभृति । ओषधयः । यम् । आर्षः । यम् । गुन्धुर्घः । अप्सरसः । च । भेजिरे। तेने । म । सुक्षिम् । कृणु । मा । नः । द्वि क्षत । क: t चन ।। २३ ।। १ A B B C E ३ we with D K k s v De C. २ ३ मनुष्य ३ Pव्वृत् ि