पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° १. सू० १ ] ४९१ ईrशं कीryऽस्म् । २०७ यस् गन्धः पष्करमाविवेश यं संजभूः सूर्याय विवाहे । अमंत्र्याः पृथिवि गुन्धमग्रे तेन भा सुरभिं णु भा न विक्षत क श्चन ॥ २४ ॥ यः । है । गन्धः । पुष्करम् । आऽधुियेशं । यम् । सम्ऽजघ्रः। सूर्यायः । यिऽचाहे । अभयः । पृथिवि । गन्धम् । अने । तेनै । मा । सुरभिम् । कृणु । मा। नः । द्विभत । कः । चन ॥ २४ ॥ यस्ते गन्धः पुरुषेषु स्त्रीषु पुंसु भग रुचिः । यो अग्धेषु वीरेषु यो मृगेडूत हस्तिषु कन्यायां वल् यद् भूमे तेनास्माँ अयि सं सृज मा नो द्विक्षत् क श्चन ॥ २५ ॥ यः । ते । गन्धः । पुरुषेषु । षु । पुमऽसु । भर्गः । रुचिः । यः । अश्वेषु । बीरेषु । यः । मृगेषु । उत । हस्तिषु । कन्याथािम् । वर्चः । यत् । भूने । तेन । अस्मान्न । अधेि । सम् । सु । म । नः । हि क्षत । कः । चन ॥ २५ ॥ शिला भूमिरश्म पांसुः सा भूमिः संधुता धूता । तस्यै हिरण्यवक्षसे पृथिव्या अंकरं नमः ॥ २६ ॥ शिला । भूमिः। अश्म । पांसुः । सा । भूमिंः । सम्ऽर्जुना । धृता । तस्यै । हिरण्यऽचक्षते । पृथिव्यै । अकरम् । नमः ॥ २६ ॥ यस्य वृक्षा वनस्पत्या ध्रुवास्तिष्ठन्ति विश्वह। पृथिवीं विश्वधायसं शृतासच्छर्वदामसि ॥ २७ ॥ यस्यम् । वृक्षः । शस्पत्याः । ध्रुवः । तिष्ठन्ति । विश्वह । पृथिवीम् । विश्वऽधयसम् । धूताम् । अच्छऽआबदमसि ॥ २७ ॥ उदीर्णा उतासनस्तिङन्तः प्रक्रमैन्तः । ५ &c> अश्छयेषु. २ B C D S यन्नमे. We with A E K K R v De C, P p = c; ३ R : तैनाबैं