पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०) पदद्यां दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्यम् ॥ २४ ॥ उत्ऽईराणाः । उत । आसीनाः । तिङ्न्तः । ऽऽक्रमन्तः । पत्ऽभ्याम् । दृक्षिणऽव्यभ्यम् । मा । व्यथिष्महि । भूम्यम् ॥ २८ ॥ विमृग्वरीं पृथिवीमा बैदामि क्षमां भूमिं ब्रह्मणा वावृधानाम् । ऊर्धे पुटं बिभ्रतीमन्नभागं शृतं चाभि नि षदेम भूमे ॥ २९ ॥ ऽिसृग्वंरीम । पृथिवीम। आ । खामि । क्ष्माम् । भूमिम् । ब्रह्मणा । वयूथानाम् । ऊर्जम् । पुण्म । बिभ्रतीम् । अज्ञऽगम् । घृतम् । त्वा । अभि । नि । सीवेम । भूमे ॥ २९ ॥ शुद्धा न आयंस्तन्ये क्षरन्तु यो नः सेदुरमिंये तं नि दध्मः। वित्रेण पृथिवि भोत् पुनामि ॥ ३० ॥ (३) शुद्धः । नः । आर्षः। तन्वे । क्षरन्तु । यः । नः । सेर्युः। अग्निये । तम् । नि । दध्मः । पवित्रेण । पृथिवि । म । उत् । पुनामि ॥ ३० ॥ ( ३ ) यास्ते मार्चः प्रदिशो या उदीर्यास्तें भूमे अधराद् यात्री पश्चात् । स्योनास्ता महीं चरते भवन्तु मा नि पनी भुवने शिश्रियाणः ॥ ३१ ॥ याः । ते । प्रार्चः । ऽऽदिर्शः । याः । उनीः । याः । ते । भूमे । अधरात् । याः । च । पश्चात् । स्योनाः । ताः । मीम् । चरते । भवन्तु । मा। नि । प्राप्तम् । भुर्धने । शिथियाणः ॥३१॥ मा नः पश्चान्मा पुरस्तदुद्दिष्टा सोतुरादधरादुत स्वस्ति भूमे नो भव मा विदन् परिपन्थिनो वरीयो यावथा वृधम् ॥३२॥ मा । सः । पश्चात् । मा । पुरस्तात् । नुदिष्ठाः । मा । उत्तरात् । अधरात् । उत । स्वस्ति । भूमे । नः । भव । मा। विदन् । परिऽपन्थिनैः । वरीयः । यधय । वधम् ॥ ३२ ॥ यावत् तेभि विपश्यामि भूमे सूर्येण मेदिनां । तान्मे चक्षुर्मा मेथोतरामुप्तगं समम् ॥ ३३ ॥ यावत् । ते । अभि । चिऽपश्यामि । भूमें । सूर्येण । मेदिन । तवं त् । मे । चक्रुः । मा। मेरें । उत्तराम्ऽउत्तराम् । सप्तम ॥ ३ ३ ॥ T १ B D s पृथिवीम. ३ K स्वै ' A B C E R P P J स्थै. we with D K sv De Ce C९, ३ Pभा । उ . We wी PJ ) . ४ c७ ९द्दिष्टा ५ P मेघः ।