पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°१०सू९१.] ४९१ ४२दशै काण्डम् । २०९ ययन पद्यावतें दक्षिणं सव्यमभि भूमे पार्श्वम् । उशनासच प्रतीचीं यत् पृथुभिरथिशेर्महे। मा fईसीस्तत्रं नो भूमे सर्वस्य प्रतिशीचरि ॥ ३४ ॥ यत् । शयनः । परिऽक्षा । दक्षिणम् । सज्यम् । अभि । भूमे । पूर्वं । उताः । स्व । । प्रतीचीम् । यत् । पुष्टभिः । अधिCशेमहे । मा । हिंसीः । तत्र । नः । भूमे । सर्वम् । प्रतिऽइथरि ॥ ३४ ॥ यत् तें भूमे विखेनसि क्षिप्रं तदपि रोहतु । मा ते ममैं विमृग्वरि मा ते हृदयमर्पिषम् ॥ ३५ ॥ यत् । ते । भूमे 4 विऽखमि ? क्षिप्रम् । तत् । अपेिं । रोहतु । मा । ते । मनें । विउंमृग्वरि । मा । ते । हृदयम् । अर्पिणम् ॥ ३५ ॥ ऐषमस्ते भूमे वर्षाणि शरखेमन्तः शिशिरो वसन्तः । ऋतवस्ते विहिता हायुनीरहोत्रे टॅथिवि नो दुहाताम् ॥ ३६ ॥ भीष्मः । ते । भूमे । वर्षाणि । तूं । हेमन्तः । शिशिरः । सन्तः । ऋतवः । ते । विऽङ्किताः । हायनीः । अहोरात्रे इति । पृथिवि । नः । दृढ़ताम् ॥ ३६ ॥ यापै सर्प विजर्माना विमृग्वरी यस्यामासन्नद्यो ये अस्व१न्तः । पण दस्यून दर्दनी देवपीयूनिन्द्रं वृणाना टॅथ्वीि न वृत्रम् । शश्चायं दधे धृषभाय वृष्णे ॥ ३७ ॥ या । अर्थे । सऍम् । विजभुना । विs। यस्य । आसन् । अग्नर्यः । ये। अप्सु । अन्तः। परी । दस्र्न् । ददैती । ऽपीयून् । इन्द्रीम् । वृणाना । पृथिवी । न । वृध्रम् । शकार्य । दर्जे वृषभाय । वृष्णें ॥ ३७ ॥ यस्यां सदोहविर्धाने यूपो यस्य निमीयते । ब्रह्मणो यस्यामर्चन्यूग्भिः साम यजुर्विदैः। युज्यन्ते यस्यमूबिजुः सोममिन्द्राय पातवे ॥ ३७ ॥ १ & ¥ * v De C. Py or , we with A Bgc D E F हैं. २ १ दक्षीिणाम् ।. A BD2 पिनमि४ K K + De इदंयमपंतपू. ५ P विमृग्वरि ।. ६ P तम्।. ७ A B B C D E F G cx ३. We wiya x K v De. ‘ । -- --




4• + =

--


२१