पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० शम् । सोहविर्धाने इति सःऽहविर्धानं । यूपः । यस्म ३ मिंथते । ब्रह्मणः । यस्यम् । अर्चस्ति । ऋsशिः । सन । यजुःऽविदैः। युज्यन्ते । यस्यम् । ऋत्विजः । सर्भम् । इन्द्राय । पातये ॥ ३८ / यस्यां पूर्वं भूतकृत ऋषयो गा उदांनृचुः सप्त सूत्रेण वेधसों यज्ञेन तपसा सह ॥ ३९ ॥ यस्यम् । पूर्वं । भूतऽकृतैः । ऋभ्यः । गाः । जैत् । आनृचुः । सप्त । सत्त्रं । वेधसः । यज्ञेन । तपसा । सह ॥ ३९ ॥ सा नो भूमिरा दिशतु यद्धनं कामयमहे । भग अनुपयुक्लमिन्द्रं एतु पुरोगवः ॥ ४० ॥ ( ४ ) सा । नः । भूमिंः । आ । दिशतु । यत् । धनम् । कामयामहे । भर्गः । अनुऽप्रनृङ्गम् । इन्द्रः । एतु । पुरःऽगघः ॥ ४२ ॥ ( ४ ) यस्या गायन्ति नृत्यन्ति भूम्यां मत्थं व्यैलिबाः। युध्यन्ते यस्यमाक्रन्दो यस्यां वदति दुन्दुभिः । सा नो भूमिः प्र णुदतां सुपत्तनसपुलं मां पृथिवी कृणोतु ॥ ४१ ॥ यस्यम् । गायन्ति । नृत्यन्ति । भूम्यम् । मयैः । विsऐलवाः । युध्यन्ते । यस्यम् । आऽक्रन्दः । यस्याम् । वदति । दुन्दुभिः । सा। । नेः । भूमिः । प्र । नुताम् । स ऽपत्तन । असपत्नम् । मा । पृथिवी। कृणोतु ॥ ४१ ॥ यस्यामन्तै त्रीहियवौ यस्यां इमाः पञ्च कृष्टयः भूम्यै पर्जन्येपन्यै नमोस्तु वर्षमेंदसे ॥ ४२ ॥ यस्याम् । अन्नम् । महेिऽययों । यस्यः । इमाः । पञ्च । कृष्यैः । भूम्यै । पुर्जन्यंऽपत्न्यै । नमः । अस्तु । वृषेऽभेदसे ॥ ४२ ॥ यस्याः पर दैवीताः क्षेत्रे यस्य विकुर्वते १ ० } or authorities without exception. The Inding through angrammatical (see Pan{1. 1. 1} is universal and ancient, due probably to a mistaken no V +ion that आनृचुः contains the upakurg आ. Kee, however, I. ६. ५= R. K. ९०. ११, where the sada-text would appear to le incorrect. २ B R . Pई छुक्ल १ { चिएलषाः ।