पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° १. सू०१ ॥ ४९१ छ"दशं काण्डम्। २११ प्रजापतिः पृथिवीं विश्वगर्भामाशांमाशां रण्याँ नः कृणोतु ॥ ४३ ॥ यस्यः। पुरः । देवsीताः । क्षेत्रे । यस्यः ! प्रिकुर्वते । प्रजापतिः । पृथिवीम् । विश्वऽर्गर्भाम्। आशम्ऽआशम् । राज्यम् । नः । कृणोतु ॥ ५३ ॥ निधिं बिभ्रती बहुधा गुहा वसुं मणिं हिरण्यं पृथिवी ददातु मे । वनि नो वसुदा रासमाना दैवी दधातु सुमनस्यमाना ॥ ४४ ॥ निऽधिम् । बिभ्रती । यहुऽधा । गुहा। बडें । झम् ि) :िरैवम् । दृथिवी । ददति । मे । वसूनि । नः । वसः । रासभन । धी । दुधातु । भुऽश्नस्यभना ॥ ४४ ॥ जनं बिभ्रती बहुधा विवचसं मनश्री पृथिवी घथकम् सहस्त्रं धारा द्रविणस्य मे दुहां भृथेनैं धेनुरनंऽस्फुरन्ती ॥ ४५ ॥ जनम् । बिभ्रती । बृहुऽश्ना । विऽत्रन्त्रसम् । राज्ञाऽधर्मेण । यी । य७.२ । सहस्त्रम् । धारां । द्रविणस्य । में । दुह्यम् । अबTEइंध ! भुशुः। *नेपऽ झरन् । ':'; } यस्ते सर् वृश्चिकस्तृट्दैमा हेमन्तीव्धो भूमल गुहु शेषं । क्रिनिर्जिन्वत् पृथिवि यद्यदेर्जातं प्रयूषिं तद्भः सर्पन्मोपं सृप्द् घच्छिवं तेन नो मृड ॥ ४६ ॥ यः । ते । सर्पः । वृश्चिकः । तृषsउँमा । हेम्म जंठ्धः । भभ४ । गुह । शर्षे क्रिसैिः । जिन्दैत्। पृथिवि । यत्ऽर्थत् । अं:ि । प्राचि। तत्र च सः । क्षरन् । । ! उर्ष । सुपद । यत् : शिवम्। तेन । नः । मूङ् । ४६ ॥ ये ते पन्थानो ब्हव जुनायं रथैम्प याहवे । वमनंस यैः संचरन्त्युभये भद्रपापास्तं पन्थानं जयेमानमित्रमतस्करं यच्छिवं तेन नो मृड ॥ ४७ ॥ ये । ते । पन्नः। त्रहवेः । जनऽभधेनाः । श्रेय । वर्म । अनसः । न । यावे । यैः । सम्ऽचरन्ति । उभये । भद्र धrः। तम् । एम्झनम् । जयंस । अनमिश्रम् । अत स्करम् । यत् । शिधम् । तेने । नः । मृदु ॥ ॥ ४५ । १ A दधातु २ B B & °पस्युर२. A < °पस्फर', ३ R शये. ४ ) :) ali }a' ant:. See Ry. ५ B E; बर्मानसx. (t1