पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ अथर्वसंहेितों मस्वं बिभ्रती गुरूभृद्भद्रप्पस्यं निधनं तितिक्षुः वराहेणं पृथिवी संविदाना सुक्ररायु वि जैिहीते मृगाय ॥ ४४ ॥ मल्यंम् । थिभ्रती । गुरूऽभूत् । भद्रऽशापस्यं । ऽिधनम् । तितिक्षुः । वराहेण । पृथिवी । सुम्ऽविना । सूकरावें । वि । जिहीते । मृगाणु ॥ ४८ ॥ ये त आरण्याः पशवों मृगा वने हिताः सिँहा व्याघ्रः पुंरुषाश्चरन्ति उलं वृकं पृथिवि दुच्छुनम्ति ऋषीकां रक्ष अर्प बाधयस्मत् ॥४९॥ यं । ते । अरण्यः । गृशर्वः । मृगाः । वनें । हिताः सिंहाः । व्याघ्राः। पुरुषऽअवैः। चरन्ति । छलम्। छुईम् । पृथिवि । दुच्छुनम् । इतः । ऋीक । रश्नः । अयं । घrधय । -अ स्मन् ॥ ४९ ॥ ये गन्धर्वो अप्सरसो ये चारायः किमीदिनः। पिशाचान्सर्वा रक्षांसि तानस्मद् भूमे यावय ॥ ५० ॥ (५ ये । गन्धर्वाः । आश्सरसः । ये । च । अरार्याः । किमीदिनैः । पिशाचान् । संधी । रक्षांसि । तान् । अस्मत् । भूमे । यखय ॥ ५० ॥ (५) यां द्विपादः पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुना वयांसि । यस्यां वातों मातरिश्यते रजांसि कृण्वंश्रयावंयंश्च वृक्षान् । वार्तस्य प्रवामुंपुवामी वात्युचैिः ॥ ५१ ॥ याम् । हिऽशदः । पक्षिणः । सम्ऽपतन्ति । हंसाः । सुऽपर्णाः । शकनाः । वयांसि । यस्यम्। वार्तः। मातरिश्व। ईथैते । रजांसि । कृण्वन् । च्युघर्थन् । च । वृक्षान् । वार्तस्य । ऽऽधाम् । उपऽघम् । अनु । वाति । अधैिः ॥ ५१ ॥ ययौ कृष्णमरुणं च संहिते अहोरात्रे विहिते भूम्यार्थि वृषेण भूमिः पृथिवी वृतार्दूता सा नों दधातु भुद्रयां प्रिये धामनिधा मनि ॥ ५२ ॥ १ P मरबंम्. We with Py CE. २ B B रक्ष्यो. x v Be Ca c रझर्षWe with AcD E K K R. S. ३ P ते . ४ P ॐ ०कांन् ।. we with J G. ५ P सर्वाः . . ६ K k v D; छुिपर्दः७ A B D E C$ °वयोध.