पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१० सू०१.] ४९१ वदशै काण्डम् । २१३ यस्यम् : कृष्णम् । अरुणम् । च । संहिते इति सम्5र्हिते । होने इतेिं । विहितं इति विऽहिते । भूम्यभ्। अधेि । युद्धेणे । भूमिः । पृथिवी । वृता । आऽधृता । स । नः । इधातु । भद्रया । प्रिये । प्रार्म निऽधामनि ॥ ५२ ॥ द्यौश्री म इदं पृथिवी चान्तरिक्षे च म व्यचेः । अमिः सूर्य आपों मेधां विश्वे दैवाश्च सं ददुः ॥ ५३ ॥ द्यौः । च । से । इदम् । पृथिवी । य । अन्तरिक्षम् । च । से । व्यथैः । अग्निः । सूर्यः । आर्षः। मेधाम् । विश्वे । देवा: । च । सम् । ददुः ॥ ५३ ॥ अहमस्मि सहमान् उत्तरो न भूम्याम् । अभीषाऽस्मि विश्वाषाढाशमाशां विषासूहिः ॥ ५४ ॥ अहम् । अस्मि । सदैमानः । उत्तरः । नार्म । भूम्यम् । अभीपाट् । अस्मि । विश्वाघाट् । आशम्ऽआशाम् । विससहिः ॥ ५४ ॥ अदो यद् देवि ममाना पुरस्ताद् द्वेवैरुक्ता व्यसंपों महित्वम् आ त्वां सुभूतर्मविशत् तदानीमकल्यययाः प्रदिशश्वत्तैलः ॥ ५५ ॥ अदः । यन् । देवि । प्रथमाना । पुरस्तात् । वैः । उक्तं । विऽभर्घर्षः । महिऽत्वम् । आ। त्या था । सृऽभूतम् । अविशत् । तदानीम् । अकल्पयर्थः । प्रऽदिर्शः । चतस्रः ॥ ५५ ॥ ये ग्रामं यदरण्यं याः सभा अंधि भूम्यम् । ये संग्रामाः समितं स्तेषु चार्ल्स वदेम ते ॥ ५६ ॥ ये । नमः । यत् । अरण्यम् । याः । सभाः । अधुि । भूम्यम् । ये । सम्ऽग्रामाः। समंऽइंतयः । तेषु । चारु । नवेम । त ॥ ५६ ॥ अर्थं इद् रजो दुधुवे वि तान् जनान् य आक्षियन् पृथिवीं यादजायत। मुन्द्राग्नत्वंरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम् ॥ ५७ ॥ अश्वःऽइयं । रजः । दुधुवे । वि । तान् । जनन । ये। आऽअक्षियम् । पृथिवीम् । याम् । १ P आऽधृता । . २ J P उक्ताः । . १ ३ ऑधि. * B समिधय°. R समिते०. All le authorities have के. C सम्kतयः समितय°. PJ म्ऽऽर्तयः . changed । into सुम्ऽ नेपः । We witl t.