पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ मुम्द्रा । अग्र -इख़रीr । भुवनस्य । गोपाः । वनस्पतीनाम् । गूभिः । ओषधीनगम ॥ ५७ ॥ यद् वदमेिं मधुमत् तद् वदामेिं यदी ते वैनन्ति मा । त्विषीमानस्मि जूतिमानवान्यान् हन्मि दोधतः ॥ ५४ ॥ धत् । यदमि । मधुऽमत् । तत् । वदामि । यत् । ईश्ते ! तत् । घनन्ति ? मा चिपिंडमान् । अस्मि । जूतिऽमान् । अव । अन्यन। हन्मि । दोधतः ॥ ५८ ॥ शन्तिव संरभिः स्योना कीलाली पयस्वती । भूमिरधि ब्रवीतु मे पृथिवी पयसा सह ॥ ५९ ॥ शन्तिऽव । सुरभिः । स्योना । कीलालंऊंनी । पयंस्वती । भूर्भः। अर्थेि । त्रयीतु । मे । पृथिवी । पर्यसा । सह ॥ ५२, ॥ यामुन्वैच्छुद्धविष विश्वकर्मान्तरंर्णवे रजसि प्रविष्टाम् । भुजिष्यं १ पात्रं निहितं गुह यदायंभग अभवन्मतमद्यः ॥ ६० ॥ ग्राम् । अनुऽपेच्छंन् । हविषां । विश्वकर्मा । अन्तः । अर्णवे । रजसि | प्रऽर्दिष्टम् । भुजिष्यम् ि। पात्रम् । निऽह्नितम् । गुह । यत् । आत्रिः । भोगें । अभवत् । मातृम त्ऽथेः ॥ ६० ॥ त्वमंस्यावग्नी जननामदितिः कामदुघां पप्रथन । यत् तं ऊनं तत् तु आ पॅरयाति प्रजापतिः प्रथमजा ऋतस्य ॥ ६१ ॥ त्वम् । असि। आऽवर्षनी । जननाम् । अदितिः । कासऽदुषी । पप्रथान । यत्। ते । नम् । तत् । ते । आ। पूरयति । प्रजाऽपीतिः । प्रथमऽजाः । अत ॥ ६१ ॥ उपस्थास्ते अनमीवा अंमा अस्मभ्यं सन्तु पृथिवि प्रसृताः। दृषं न आयुः प्रतिबुध्यमाना तुभ्यं बलिहृत्तः स्यस ॥ ६२ ॥ वयं उपऽस्थाः । ते । अनमीवाः । अयक्ष्माः । असमर्थम् । सन्तु । पृथिवि । प्रऽसृताः । दीर्घम् । नः । आर्युः । प्रतिऽयुध्यमानाः । वयम् । तुभ्यंम् । यलिऽकृतेः । स्याम ॥ ६२ ॥ भूमें मातर्नि धेहि मा भद्रया सुप्रतिष्ठितम् । १ ॐ वदनि. A D E K K s v Dec - P¢ वंदति. We with B C R. G , ३ A R तद्धे'. ४ P शिंतिऽ । . We with > J gr. ५ P $ °उनी । . We with J CP. ६ A 'B B C D E K k R S D; c ३. We with v.