पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१. स्° १.] ४७९ एकादशी काण्डस् । अग्ने । गुरुः । यज्ञियंः । त् । अधि। अरुडात् । शुचैिः । तर्षिष्ठः । तपसा । तप । एम । आर्षेयाः । दैवः । अभिऽसंशयं । भूपम् । इमम् । तषेिधrः । ऋतुऽर्भिः ? तपन्त ॥ १६ ॥ हे अग्ने । वा त्वां यज्ञियः यज्ञार्हः चरुः हविःश्रपणार्थं स्थाली अध्य रुदत, अधिरोहतु उपरि तिष्ठतु । शुचिः शुद्धो निर्मलः तपिष्ठः तामृत अः । ॐ तभूशब्दत् ‘‘तुश्छन्दसि ’’ इति इ४नि ‘‘तुष्ठेिमेयस्सु ’ इ ति तृलोषः । । तपसा संतापकेन अrीयेन तेजस एनं चॐ तप तनं कुरु । आर्षेयाः । भोक्रमवर्तकान् ऋषीन् ये विदुस्ते आर्द्धया श्रता णाः । दैवाः । [ देवाः ] सेत्ञ्य इन्द्रादयः तत्संबन्धिजना दैवः । ते उभये स्वंस्वं भागम् अंशम् अभिसंगत्य अभिप्राय इमं चरं तपिष्ठाः तमृतमाः सन्तः धनुभिः वसन्तादिभिः कालविशेषेः तपन्तु तनं कुर्वन्तु । सप्तमी । शुद्धाः पूता योषितो यज्ञिया इभा' आर्थश्च ऋभवं सर्पन्तु शुभ्राः । अदु: प्र बहुलांन पशून् नै: युक्तौनस्यं सुकृतमेतु लीकरण ॥ १७ ॥ शुद्धयः। पूताः । योषितैः । यज्ञयः । इमाः । आर्षः । चरुः। अत्रं । सपें । शुभ्रः । अदुः । ऽ । बहुलान् । शून् ? नः । पुतF । ओङ्कनस्यं । सुकृतम् तु । लोकम् ।। १७ ।। । शुद्धाः निर्मलाः पूताः पवित्राभ्याम् उपूता उत्पवनाख्यसंस्कारेण ध । विीकृताः योयित्तः थोर्विद्या मिश्रयित्र्यो वा यज्ञियाः यज्ञार्हाः शुभ्रः शुकवर्णा इमाः आहृता । आपश्चम अव सर्पन्तु स्थालीं प्रविशन्तु । तर अपइ नः अस्मभ्यं प्रज्ञाम् पुत्रादिरूपां बभुल्न् अनेकविधान् गोमहि षयाश्च पशूर अदुः ददतु प्रयच्छन्तु ॥ ओदनस्य ब्रह्मौदनाख्यस्य ध्र १ A B C D K = बहएre. A y • with R S E v &


० = <u a० २ = -1.५८

५ -