पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१b अथर्वसंहितायां सर्ऽकसुकः। विऽर्कसुकः । निःऽथः । यः । च । निऽस्वरः । ते । ते । यदर्पम् । स:वेदसः । दूरात् । दूरम् । अनीनन् ॥ १४ ॥ यो नो अश्वेष वीरेध यो नो गोष्वेंजाविष क्रव्यादै निर्गुदामसि यो अग्निर्जनयोपनः ॥ १५ ॥ यः । ः । अश्वेषु । यीरेषु । यः । न । गोधु । अजऽअविद्यु । क्रव्यऽअर्हम् । निः। नुमसि । यः । अग्निः । जनऽयनः ॥ १५ ॥ अन्येभ्यस्त्वा पुरुषेभ्यो गोपो अश्वेभ्यस्खा । निं क्रव्यादै नुदामसि यो असिजवित्योपनः ॥ १६ ॥ अन्येभ्यः । न्वा । पुर्तयेभ्यः। गोभ्यः। अश्र्वेभ्यः । त्वा । निः । क्रव्यऽअर्हम् । सुदामसि । यः । अग्निः । जीवितऽयोपनः ॥ १६ ॥ यस्मिन देवा असृजत् यस्मिन् मनुष्या उत । तस्मिन् घृतस्तावों मृष्वा वमने दिवं रुहं ॥ १७ ॥ यस्मिन् । देवाः । अम्मृजत । यस्मिन् । मनुध्याः । उत । तस्मिन् । धृतऽस्तार्यः । मृ४ । आ । वम् । अग्ने । दिवम् । रुहे ॥ १७ ॥ समिद्धो अग्न आहुत स नो माभ्यपंक्रमीः । अत्रैव ददिहि यव् िज्योक् च सूर्यं दृशे ॥ १४ ॥ सम्ऽथः । अग्ने । आहत । सः । न । म । अभिऽअपेक्रमी । अत्रं । एव । दीदिहि । द्यवि । ज्योक् । च । सूर्यम् । दृशे ॥ १८ ॥ सीसें मृदङ् नडे मृद्वममौ संकसुके च यत् । अथो अव्य रामाय शीर्षक्तिभुपबर्हणे ॥ १९ ॥ सखे । भुइटॅम् । नडे । मृइऍम् । अग्नौ । सम्ऽर्कसुके । न । यत् । अथ इति । अव्यम । रामायम्। शीगेंक्तिम् । उपऽग्रहणे ॥ १९ ॥ सीसे मलै सादयित्वा शक्तिमुपबर्हणे । १ B न. २ A B ns c५ निष्क०. we with b c E K k R v De, ३ All or autho ritics अंटुचत्, except , J which has अमृजत । corrected into अभृजत ।. ४ A B D K K S V De G« रुहः. P P = रुहः ।। We witl B C E B Cy. ५ P मा । ६ P मूङ्गम् ।