पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२० सू०२.]४९२ वदशं काण्डम् । अमर्सिन्नयां मुद्धा शुद्धा भंवत यज्ञियः ॥ २० ॥ सीसे । मीम् । सदुयित्वा । पंक्तिम् । ऽऽवर्हणे । अव्यम् । असिंक्रयाम् । बाष्ट्रा । शुद्धाः । भवत । यज्ञियः ॥ २० ॥ ( ४ ) परै मृत्यो अनु परेहि पन्थां यस्तं एष इतरो देव्यानात् । चक्षुष्मते शृण्वते ते ब्रवीमीहेमे वीरा बहव भवन्तु ॥ २१ ॥ पम् । भूयो इति । अत्रं । परी । इहि । पन्थाम् । यः । ते । एषः । इतैरः। देवऽयामत् । चक्षुष्मते । शण्यते । ते । ब्रवीमि । इह । इमे । धीराः । यहचः। भवन्त ॥ २१ ॥ । इमे वि मृतैरावंवृन्नमूद भद्रा ट्रेवहूतिनों या अछ। प्रबों अगाम नूतये हसय सुवीरासो विदथमा वदेम ॥ २२ ॥ इमे । जीवाः । वि । मृतैः। आ । अववृत्रन् । अभूत् । भद्रा । देवऽर्हतिः। नः । अद्य । श्राद्धेः । अगाम । नूतये । हसय । सुऽवीरसः । विद्याम् । आ । वदेम ॥ २२ ॥ इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्यमेतम् । शतं जीवंन्तः शरदः पुरूचीस्तिरो मृत्यु दधतां पर्वतेन ॥ २३ ॥ मम् । जीवेभ्य्ः । पऽिधिम् । धार्मि । सा । एषाम् ।तु । गात् । अपरः । अर्थम् । एतम् । शतम् । जीवन्तः । शरदः । पुचीःतिरः । मृयुम् । ताम् । पर्वतेन ॥ २३ आ रोहुतायुर्जरसं वृणाना अनुपूर्व यतमाना यन्नि' स्य । तान् वस्वष्ट सुजनिमा स्नुषः सर्वमायुर्नयतु जीवनाय ॥ २४ ॥ आ । रोहतु । आर्युः । रसम् । बृणानाः । अनुऽपूर्वम् । यतमानाः । यतेि । स्थ । तान् । वः । त्वर्थे । सुऽजनेिमा । सऽजपः । सर्वम् । आर्युः । नयतु । जीवनाय ॥ २५ ॥ यथाहन्यनुपूर्व भवन्ति यथर्तवं ऋतुभिर्यन्ति साकार । यथा न पूर्वमपरो जहात्येवा धtतरापूंषि कल्पयैषाम् ॥ २५ ॥ यथं । अहनि । अनुऽपूर्वम् । भवन्ति । यथा । ऋतवः । अऋतुऽभैिः। यन्ति । साकम् । यथं । न । पूर्वम् । अपरः न जहति । एव । धातः। आर्येषि । कल्पय । एषाम् ॥ २५ ॥ २ b देवयानन्. १ P मृत्यो ” । ३ B R विमृतै". ४ A D K K s v De c c९ द. £ °त clangua to ड़ि. We with Bc E. P. २१९