पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० अश्मन्वती रीयते सं रभध्वं वीरयध्वं प्र तंरता सखायः । अत्र जहीता ये असंन् दुरेवां अनमीवानुतैरेभि वाजम् ॥ २६ ॥ अश्मन्ऽवती । रीयते । सम् रभध्वम् । चीरथ्ध्वम् । भ्र । तरत । सखायः । । अर्जे । जीत । ये । असन् । दुःऽएवः । अनमीवान् । उस् । तरेम । अभि । वाजां ॥ २६ ॥ अतिष्ठत् प्र तैरता सख्योर्मन्वती नदी स्यन्दत इयम्। अत्र जहीतु ये असुन्दर्शिवाः शिवान्स्योनानुक्रूरेषुभि वाजन् !२७ ॥ उत् । तिष्टत । प्र। तरत । सखायः । अरमैन्धती। नदी । स्यन्दते । इयम् । अत्र । जीत । ये । अर्सन। अशैिवाः । शिवान् । स्योनान । उद। तरेम । अक्षि । वा जन् ॥ २७ ॥ वैश्वदेवीं वर्चस आ रभध्वं शुद्धा भवन्तुः शुचयः पावकाः । अतिक्रमन्तो दुरिता पदाने शतं हिमाः सर्ववीरा मदेम ॥ २४ ॥ वैश्वऽदैवीम् । वर्चसे । आ । रभध्वम्। शुद्धाः । भवन्तः । शुचयः । पाकाः अतिऽक्रार्मन्तः । दुःऽइता । पदानि । शतम् । द्विर्माः । सर्वेऽवीराः । मदेम ॥ २८ ॥ उदीचीनैः पथिभिर्वायुमद्भिरतिमन्तोवंशन परेभिः । त्रिः सुतं कृत्वा ऋषेयुः परेता मृत्यु प्रत्यहन पयोषेनेन ॥ २९ ॥ उदीचीनैः । पथिऽभैिः । वायुमभिः । अतिऽकमैन्तः । अर्घरान् । परेभिः । त्रिः । सप्त । कृत्वैः । अर्ययः । परीःइतैः। मृत्युम् । प्रतैि । औौहन् । ऽयोपनेत ॥ २९ ॥ मृत्योः पदं योपयंन्तु एत् द्राघीय आर्युः प्रतरं दधन्नाः आसींना मृणु नुदता सधस्थैर्यं वासो विदथमा वदेम ॥ ३० ॥ मृत्योः । पदम् । योपयंन्तः । आ । अत । द्राधीयः । आर्युः । प्रऽतुरम् । दधानः आसनाः । मृत्युम् । नुत । सुधऽस्यै । अर्थे । वसेः । द्विदर्थम् । आ। बड़ेम ॥३०॥(५) इमा नारीरविधवाः सुपीरार्जनेन सर्पिषा सं स्पेंशनाम्। अनुश्रवों अनमीवाः सुरला आ रोहन्तु जनयो योनिभनें ॥ ३१ ॥ इमः । नारीः । अयिध्वाः । सुऽपह्नः । आऽअञ्जनेन । सर्थिय । सम् । स्पृशन्ताम् । १ A B R सखायः २ D येसुन ' ३ px इतः ।. ४ ३D c8 आर्युअर्ट. ५ ८ सध . स्थे जीवसो.