पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°२, सु° २.] ४९२ आदेशं काण्डम् । २२१ अनश्नवैः । अनमीवाः । सृऽरत्नः । आ । रोहन्तु । जनयः । योनिम् । अने ॥ ३१ ॥ । व्याकरोमि हुविधाहमेतौ तौ ब्रीणा व्यहं कल्पयामि स्वधां पितृभ्यो अजरां कृणोभि दीर्येणार्येषु समिमानेत्सृजामि ॥ ३२ ॥ विऽआर्करोमि । हविष। अहम् । एतौ । तौ । ब्रह्मणा । वि । अहम् । कस्यामि । स्वधम्। पितृऽभ्यैः। अजरम् । कृणोमि। वीण । आपुंग । रूम्। इमान् । सृजामि ॥३२॥ यो नों अग्निः पितरो हृत्स्वर्णान्तरविवेशामृतो मत्थेषु मय्यहं तं परि गृहामि दैवं मा सो अमन् द्विक्षतु मा वयं भम् ॥ ३३ ॥ यः । नः । अग्निः । पितरः । हत्ऽमु । अन्तः । आIऽविवेशे । अमृतैः । भीषु । मयैि । अहम । तम् । परि। गूढ़ामि । देयम्। मा । सः । अस्मात् । झिक्षत । मा । य यम् । तम् ॥ ३३ ॥ अपावृत्य गार्हपत्यात् क्रव्याद् 'मेतं दक्षिणा । प्रिये पितृभ्य आत्मनें ब्रह्मभ्यैः कृणुता प्रियम् ॥ ३४ ॥ अपऽवृत्यै । गाईऽपत्यात् । क्रव्यऽअद । प्र। इन । दक्षिणा । प्रियम् । पितृऽभ्यैः । आत्मने । ब्रहऽर्थः । कृणुत । प्रियम् ॥ ३४ ॥ विभागधनमादाय प्र क्षिणायवंर्या । । अग्निः पुत्रयं ज्येष्ठस्य यः क्रव्यादनिहितः ॥ ३५ ॥ विभागऽधनम् । आTS । प्र । क्षिणाति । अर्वणं । अग्निः । पुत्रस्य । ज्येष्ठस्य । यः । कव्यऽअस्। अनै:sआहितः ॥ ३५ ॥ यत् कृषते यद् वनुते यच्च वृत्रेनं विन्दते। सर्वे मत्र्यस्य तन्नास्ति क्रव्याच्चेदनिराहितः ॥ ३६ ॥ यत् । कृषते । यत् । वनुते । यत् । च । वनेणें । विन्दते । सर्यम् । भर्यस्य । तत् । न । फेति । कव्यऽअत् । च । इत् । आ:िऽअriहेतः ॥ ३६ ॥ २ A B B C D E Rs De c७ ३ for १, we with K K v. ३ A B x + w De pभ नृ जामि. ३ E पितरो. k पितरों. ४ A B C D E F G c& ३. We with K R v D६५ A मतेंडु . ६ K v •दात्प्रेतं. ७ c RB Cs £ वस्नेनं. We with ABD S K K K V IIe J Cy. ८ A. B b C क्रव्याचे . ; P.& Cः अस्ति ।. We with .