पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ अथर्वसंहितायां अयुझियो हुतवर्चा भवति नैनेन हूविरसंवे हिनस्ति कृष्ण गोर्धनाद् यं फैब्यादनुवर्तते ॥ ३७ ॥ अयज्ञियः । हतऽर्चर्धाः । भवंति । न । ऐनेन । हुयिः । अत । छिनति । कूप्याः । गोः । धनत् । यम् । कथ्यऽअब् । अनुऽर्तते ॥ ३७ ॥ मुहुर्मुध्यैः प्र वंत्यार्ति मन्यं नीत्यं । क्रव्याद् यानुद्भिरंन्तिकादंनुविद्वान् वितावति ॥ ३४ ॥ मुहुः। गृध्यैः । प्र। वदति । आर्तम् । मर्यः । निऽइयं । क्रव्यऽअत् । यान् । अग्निः । अन्तिकात् । अनुऽविद्वान् । विऽतार्बति ॥ ३८ ॥ ग्रा गृहाः सं सृज्यन्ते स्त्रिया यन्म्रियते पतैिः। बलैव विद्वानेष्यो हैं यः क्रव्यादै निदर्थेत् ॥ ३९ ॥ ग्राहा । गृहाः । सम् । सृज्यन्ते । भ्रियाः । यत् । म्रियते । पतिः । बहा । एव । विज्ञान। एष्यः । यः । क्रव्यऽअर्दम । निःआवधीत् ॥ ३९ ॥ यद् रिमं शमलं चकृम यच्चं दुष्कृतम् । आप मा तस्माच्छम्भनत्वनेः संकसुकाच्च यत् ॥ ४० ॥ ( १० ) यत् । रिप्रम्। शर्मलम् । चकृम । यत् । च । दुःऽकृतम् । आर्षः। मा । तस्मात् । शुम्भन्तु । अनेः । सम्कसुकात् । च । यत् ॥ ४० ॥ (१०) ता अंधरा प्रजानतीः पर्वतस्य वृषभस्याधिं पृष्ठे नवांश्चरन्ति सरितः पुराणीः ॥ ४१ ॥ ताः । अधरात् । उदीचीः । आr । अचवृश्चन् । प्रऽजानती । पथिsऽर्भिः । देवऽयत्रैः । पर्वतस्य । वृषभस्यै। अधेि । पृष्ठे । नद्याः । मरन्ति । सरितः । पुराणीः ॥ ४१ ॥ असे अफव्यान्निः क्रव्यादै नुदा देव्यञ्जनं वह ॥ ४२ ॥ अग्ने । अव्यऽअँत् । निः । ऋच्य ऽअर्हम् । नुट् । आ । देवऽयजनम् । वह . ॥ ४२ ॥ इमं क्रव्यादा विवेशायं क्रव्यादमन्वगात्। १ pभुवंति । २P = C एनेन ।. ३ B गृहाः, ४ X K १. ५ 3 दद्यात्. P४ निःआदं धत् ।. ६ B B C D¢ दुःकृतम्. ७ A D E 3 c५ ‘निष्क्रव्यादै R Pनिःक्रव्यादें. We with BC x + w De. ८ Pcv अकुर्य्ऽअत् ।. We wit, J ई. ईंधरादुदीचीराबंवृत्रन्न पथि . विकास के कारण इसका === = - - - - - - -