पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२. सू°२.] ४९२ aदशं काण्डम् । २२३ व्यौ कृत्वा ननानं तं हरामि शिवारम् ॥ ४३ ॥ इमम् । क्रव्यऽअत् । आ । विवेश । अयम् । क्रव्यऽअर्दम् । अढं । अगात् । व्याधौ । कृत्धा । नानानम् । तम् । हरामि । शिवऽअपरम् ॥ ४३ ॥ अन्तर्धिर्देवानौ परिधिर्मनुष्याणि मुन्निर्गार्हपत्य उभयनन्तरा श्रितः ॥ ४४ ॥ अन्तःऽधिः । डुवानम् । एऽिधिः । मनुष्यणाम्। अग्निः । गार्हऽपत्यः । उभयन्। अन्तरा । श्रितः ॥ ४५ ॥ जीवानुमायुः प्र तिर त्वमग्ने पितृणां लोकमाथि गच्छन्तु ये मृताः । सुगार्हपत्यो वितंपुनरतिमुषानुषां श्रेयसीं धेह्यस्मै ॥४५ ॥ जीयानाम् । आर्द्धः । प्र । तिर । त्वम् । अन्ते । पितृणाम् । लोकम् । अभि । गच्छन्त । ये । मृताः । सुगार्हपत्यः । द्वितैपंन् । अरांतिम्। उषाम्ऽऽचाम । श्रेयसीम् । धेहि। अस्मै ॥ ७५ ॥ सबनने सहमानः सपत्नानैषामूर्जे रयिमस्मासु धेहि ॥ ४६ ॥ सर्वान् । अने। सद्दमानः । सऽपतन् । आ। एषाम् । ऊर्जम् । रयिम्। अस्मासुं । धेहि ॥ ४६ ॥ इममिन्द्रं वहिँ पग्निमुन्वारभध्वं स वो निर्वेदाद् दुरितादव्यात तेनायं हत शरैमापतन्तं तेनं रुद्रस्य परि पातास्ताम् ॥ ४७ ॥ इमम् । इन्द्रम् । वह्निम् । पश्निमें । अनुऽआरभध्वम् । सः । वः । निः। वक्षन्दुःऽहूतात् । अवद्यात् । तेनं । अधु । हत। शर्धम् । आपतन्तम् । तेन । रुद्रस्य । परि । पात । अंस्ताम् ॥ ४७ ॥ अनद्दाहैं लवमन्वा स वो निर्वेदाद् दुरितादवद्यात् । आ रोहत सतुिर्नावमेतां षङ्गिरुर्वीभिरर्मतिं तरेम ॥ ४४ ॥ अनड्राइभ। अवंम् । अनुsआरभध्वम् । सः । लुः । निः । वक्षत् । दुःऽऽतात् । अधश्चत् । आ । रोहत । सवितुः । नार्वम् । एताम् । पfभः । उर्वाभिः । अर्मतिम् । तरेम ॥ ४८ ॥ १ B कत्या. २ The Sukyas and the Protacilika amrd { ur authia. authorities a० not nt an "sbr after °नुष्याणाम्, though of coursg the Mala authorities a6 ।suta! indicate the end f : = jarld by a . See kw३ c R उभयान '. ४ K R S v De of c चिलगन°. We with A B C D E F P ^J. ५ P प्रपिम् । ६ P आस्ताम् ।. ७ P प्ललम् ।