पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ अथर्वसंहितायां अहोरात्रे अन्वेषि बिभ्रत् क्षेम्यस्तिष्ठनं प्रतरणः सुवीरं अभतुरासुमनसस्तल्पं बिभ्रज्योगेव पुरुषगन्धिरेधि ॥ ४९ ॥ नः अहोरात्रे इति । अत्रं । यि । यिनैं । भ्यः । तिष्ठेन । ऽऽतीणः । सुऽवीः । ननुरान् । सुऽमनंसः । तल्प । विभृत् । यो । एव । नः । पुरुषऽगमिषः। एधि ॥ ४९ ॥ ते देवेभ्य आ वृश्चन्ते पापं जवन्ति सर्वदा। क्रव्यद यानङ्गिरंन्तिकादर्घ इवानुवते नडम् ॥ ५० ॥ ( १५ ) ते । देवेभ्यः । आ । वृधन्ते । प्रपंम् । जीवन्ति । सर्वदा । ऋच्य्ऽअत् । यान् । अशिः । अस्तुिकाव । अवैःsय । अनुऽत्रपते । सुडम् ॥ ५० ॥(११) येश्रद्धा धनकाम्यां क्रव्यादां समासते । ते वा अन्येषां कुम्भं पुर्यादधति सर्वदा ॥ ५१ ॥ ये । अश्रद्धः । ऽनऽकाम्या । कव्यऽअ । सम्ऽआसते । ते । वै । अन्येषाम् । कुम्भीम् । परिऽआदधति । सर्वदा ॥ ५१ ॥ मेवं पिंपतिषति मर्नस् मुहुरा बर्तते पुनः क्रव्याद् याज्ञिरंन्तिकादनुविद्वान् वितावति ॥ ५२ ॥ अsईव । पिपतिपति । मनसा । मुद्धेः । आ । वर्तते । पुनः । क्रव्यऽअन् । याम् । अग्निः । अन्तिकात् । अनुऽविद्वान् । विऽतावति ॥ ५२ ॥ अर्चिः कृष्णा भांगुषेणै पशूनां सीसें क्रव्यादधिं चन्द्रं तं आहुः माषः पिष्टा भगधेयं ते हुब्यमरण्युन्या गहरं सचस्व ॥ ५३ ॥ अवैिः। कृष्ण। । पशूनाम् । सीसंम् । । अपेि । । ते । । भागऽधेयम् क्रव्यऽअत् चन्द्रम् आहुः माः । पिंष्टः । भागधेयेम् । ते । हव्यम् । अरण्यगः । गर्दूरम् । सचस्व ॥ ५३ ॥ इषीकां जरतीभिश्च तिल्पितं दण्डनं नुडम् । तमिन्द्रं इमं कृत्वा यमस्यातिं निरादधी ॥ ५४ ॥ १ X <ीन्तgP (ie ). A B C E K R येशुद्ध, we with A D K sv De Ce. ३ All bar Shita authority have ‘काम्याक्र° . V ०कम्यात् । and P PJ CP ०काम्या । आत् । . Only De originally rea? कुम्या झ° wbie we follow . Rw. Have the correction in the index. ४ K विषति’. ५ K J पिष्ठ. KJ पिष्टt: 1. ( e = .