पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°३. सू९° ३. ] ४९३ इदशं काण्डम् । २२५ इषीकम् । जतीम् । इद्धा। तिलिपीम् । दण्डीनम् । मडम् । तम् । इन्द्रः । ध्मम् । कृत्था । यमस्ये । अग्रिम् । निःऽआर्दधौ ॥ ५७ ॥ मृत्यधैम प्रत्यर्पयित्वा जैविद्वान् पन्थां वि ह्यविवेशं ग्रामीषामीन दिदेश दीर्घणार्येषु समिमीन्सृजामि ॥ ५५ ॥(६ ) प्रयीग्। अर्कम् । प्रतिऽअर्पयित्वा । आऽविद्वान् । पन्थाम् । वि । हि । आऽविषेर् । परी । अमीषम् । असून् । द्देिशं । दीॉर्ण। आनृप । सम् । इमान। सृजामि ॥ ५५ # । 5१ः) द्वितीयेनुवाके प्रथमं स्मृतम् ।। इति द्वितीयोनुवाकः ॥ ‘‘पुमानपॅसधि तिन धर्म’’ इति स्वर्गादिविषयकं युक्तम् । ५: क्षमे ओदनं कलि दी गईथः क १ ख.५ / स्त्रभेदनस्य प्रतयं तथा तेन प्रापणीयानि "तानि चिन्तयित्सहे । स्वर्गेऽनेनीदनेन पुत्रादिभिः समागमो भवनभिश्च दर्शयति । स्वगदनात् क्रव्यादं रक्षश्च पिशः च परिहरति । आदिला व अश्सिश्र एतं क्रव्यादिभ्यः ४विश? ? यः स्त्रगदनः स षष्टिवर्षानन्तरं फलप्रदो भवतीति तथा पसुगंधिपा इवेति वर्धेते । तं च प्राच्यादिसर्वाभ्यः देशभ्यः सर क्षणार्थं परिदग्रस्त एतम् अस्मदर्थे परिक्षन्तु स चास्मान् जरापूर्वकं खुर्यात्र भागधेयम् आनवाशास्य सूक्तग पसंहरति । सांप्रदायिक र सवयविधं विनियुञ्जते सूक्तं सम्यक् तत् । त ‘‘अमीन् आधारमानः सर्वान् वा म्थम्” । प्रक्रम्य ‘‘यथासम् अन्यान् पृथग्वेति प्रकृतिः” इत्यन्ते शिकरसूत्रे [X° ८.१-४] द्रष्टशम् । अयं २ : १५ वि• गोगस्तेन कतिपयमश्राणां तत्पर्य समीचीनम् आविर्भवतीमंशप ॥ पुमान् पुंसोधिं तिष्ठ चर्सेहि तत्रं हयस्व यतमा प्रिय हैं । यावन्तावने प्रथमं सैमेययुस्तद् वां वयों यमराज्ये | समानम् ॥ ? ? ? पुमान् । पुंसः । अधुि । तिष्ट । चर्म । इति । तत्र । द्वयस् । यतमा । प्रिया । ने । यावन्तौ। अग्रे । प्रथमम् । समऽएयर्थः । तत् । वाम्। बर्थः। यमराज्यै । समाम् ॥ १३ ॥ तावैद् वां चक्षुस्ततिं र्याणि तावत् तेजंस्तथाि वाजिनानि अग्निः शरीरं सचते युदैधोध पुकान्मिथुना सं भवाथः ॥ २ ॥ तावेत् । यम् । चक्षुः । ततेि । यी¢णि । तावन् । तेजः । ततिऽध । याजिनानि । अग्निः । शरीरम् । सचते । यद । एधेः । अधु । पूफात् । मिथुनt । सम् । भवथः ॥ २ ॥ १ R, प्रविडम्. २ 3 °सूनिदेश . B °न्दीदेशे. R, 'मसँनदि. ३ १e is the acce:। of all our authorities except P J which have दिदेश । ४ B D K K V Dr• °सुं जामि. ५ ३ समेयधु°. ६ P P भिक्षुना । २९