पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ अथर्वसंहितायां सर्परिंमझोके समुं देवयाने सं स्म समेतं यमराज्येषु । पूत पवित्रैरुप तद्वयेथां यद्यद रेतो अधि वां संबभूव ॥ ३ ॥ सभ् + अम्मन । लोके । सम् । ॐ इति। द्वऽयानं । सम् । स्म । सम्ऽएतम् । यमऽराज्येषु । पूत । पाँचौंः । उपं । तत् । हृयेथाम् । यत्ऽयेत् । रेतः । अधि। वाम् । सम्बभूवें ॥ ३ ॥ आपस्पुत्रासो अभि सं विंशध्वमिमं जीवं जीवधन्याः सुमेयं । तासां भजध्वममृतं यमाहुर्यमोंदुनं पचति वां जनित्री ॥ ४ ॥ आrः । पुञ्जसः । अभि । सम् । विशध्वम् । इमम् । चम्। जीवऽधुन्याः । सम्ऽएवं । तासाम् । भवम् । अमृतंम्। यम् । आहुः । यम्। ओदनम् । पचति । युम् । जनित्री ॥ ४॥ यं वाँ पिता पचति यं च माता रिमान्निर्महत्यै शमंलाच वाचः । स ओनः शतधरः स्र्ग उभे व्यापि नभसी महित्वा ॥ ५ ॥ यम् । वम् । पिता । पचति । यम्। च। माता। रिगात् । निःऽमृज्यै । शर्मलात् । च । शुचः। सः। ओदनः । शतऽर्धारः । स्युःऽगः । उभे इति । वि। आप । नभसी इति । महिऽत्च ॥ ५ ॥ उभे नभसी उभयश्च लोकान् ये यज्वनामभिर्जिताः स्वर्गाः। तेषां ज्योतिष्मान् मधुमान् यो अग्रे तस्मिन् पुत्रैर्जरसि सं श्रयेथाम् ॥६॥ उभे इति। नभसी इति । उभयम् । च। लोकान्। ये। यज्वनाम् । अभिऽर्जिताः स्युःऽगाः । तेयम् । ज्योनिंग्स । मधुपुमान् । यः। अप्रै । तस्मिन् । पुत्रैः। जरसि । सम् । श्रयेथाम् ॥६॥ प्राचपाच प्रदिशमा रभेथामेतं लोकं श्रद्दधानाः सचन्ते । यद् बी पक्कै परैिविष्टमसौ तस्य गुप्रीये दंपती सं *येथाम् ॥ ७ ॥ प्राचीम्ऽप्राचीम् । प्रदिम् । आ। रभेथाम् । एतम् । लोकम् । श्रुत्ऽदधानाः । सन्ते । शत् । वम् । प्रकम् । पऽिविष्टम् । अग्नौ । तस्यं । गुप्तये । ऍपती इतैि दम्ऽपती में स्म लभ । श्रयेथाम् ॥ ७ ॥ दक्षिणां दिशंभि नक्षमाणौ पर्यावर्तेथासुभि पत्रमेतत् । तम्भिनं वां यमः पितृभिः संविदानः पक्का शर्म बहुलं नि यच्छत् ॥६॥ A B C तथ्यं’ . K त". BD तडू ". y': with. R 9 D , २ B शमंलाच. ३ A क्षमस्व ०rretcl toतस्मिन्वयं. B worrect तांसन्चो (?) ihnta तस्मिन्क्ष्यं, D E K B D. Cs Crतसित्रयं. ¥e with B C D ; R P P J. ।