पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ३. E° ३] ४९३ द्वादशं काण्डम् । दक्षिणम् । दिशम् । अभि । नीमाणौ । एरिऽआवर्तधा । अभि । पाव्रम् । एतत् । तलिन , । वाम् । यमः। प्रिफुऽर्भिः । सभ्ऽधिद्वान । पनाय । शमें। बङ्लम् । नि ) य च्छात् ॥ ८ ॥ प्रतीचीं दिशमियमिदं वरं यस्यां सोमो अधिपा मृडित्ता वं तस्य अश्रयेथां सुकृतः सचेथोमध पकर्मियुना सं भवथः ॥ ९ ॥ । प्रतीची । शिाम् । इयम्। इन् । खरम् । यस्यम् । सोर्मः । अधिऽपाः । मुडिता । च । तस्याम्। श्रयेथाम् । सुऽकृतैः । अन्छेथाम् । अधु । पुकात् । मिथुना। सभ्। भवाथः ।। ९ ॥ उन्नरं प्रजयोरावं दिशमुदींची कृणवन्नो अग्नम् राष्ट्र पातं छन्दुः पुरुषो बभूव विधेर्विश्वाः सह सं भवेम ॥ १० ॥ उत्तरम् । राष्ट्रम् । प्रऽजर्या । उत्तरऽवेत् । दिशम्। उदीची । कृष्णवेत् । न । अझीम् । याईम् । छन्दः । सूर्यः । यभूव । विश्वै:। विश्वऽअद्धेः। सहै । सम् । भवेम ॥ १७ ॥ । (१ ध्रुवेयं विराण्नमो अस्वस्यै शिवा पुत्रेभ्य उत ममस्तु सा न। देव्यदिते विश्ववार इथं इव गोपा अभि रक्ष पकम् ॥ ११ ॥ ध्रुवा । इयम् । विऽराट् । तमंः । अस्तु । अस्यै । शिव ! पुत्रेभ्य्ः । उत । मध्यम्। अस्तु । सा । सः । देवि । अदिते । विवऽवारे । अर्यःऽइव । गोशः। अभि । रश्न । प्रकम् ॥ ११ ॥ पितेव पुत्रानभि सं स्वंजस्व नः शिवा नो वात इह वन्तु भूभौ । यमोद्नं पचतो ते इह तं नस्तप उत स्त्यं च वेतु ॥ १२ ॥ पिताऽइव । पुमान् । अभि । सम् । स्वजस्य । नः । शियाः न । वातः। इह । शन्तु । भूर्म । यम् । ओदनम् । पर्वतः । देवते इति । इह । तम् । नः । तर्गः । उत । सत्यम् । य । वतु ॥ १२ ॥ यद्यत् कृष्णः शंकुन एह गत्वा संरुन विषक्तं बिलं आससादं । यत्र दास्यां३→हस्ता समझ उलूखलं मुसलं शुम्भत्तापः ॥ १३ ॥ यत्ऽयेत् । कृष्णः । शकुनः । आ । इह । गत्या। सरनैं । विऽसंतम् । विलें । आऽससाद । १ P दक्षिणम् ।. We with P J cr, २ B Blug0s 'मध्य to) मन ३ D सलेला ४ B ‘मधुt. ५ P कृण्वुल् कल ( ६ S D C» तg' for तं न ’. ४ B for सर C PU' सन् We 1; ith A D E K K R S V De C; P ४. ८ ॐ सरम् । २२७