पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२b अथवेसहय यन् । वा। दासी। आईईस्ता। सम्ऽर्भके । उलूखलम् । मुसलम् । शुम्त १ आषः ॥ १३ ॥ अयं ग्राव पृथुबुभो वयोधाः पूतः पवित्रैरपं हन्तु रश्नः ।। आ रोहू चर्म महि शर्म यच्छ सा दंपती पौत्रीमुखं नि गताम् ॥१४॥ अयम् । ग्राव । पृथुऽर्जुनः । वयःऽधाः । पूतः । पवित्रैः। अयं । इन्त । रक्षः आ । रोह । यमें । महि । शर्म । यच्छ । सा । दंपती इति दम्ऽपंती । पौधेम् । अघम्, । नि । गताम् ॥ १४ ॥ वनस्पतैिः सह देवैर्न आगन् रक्षः पिशाच अंबाखूमानः स उच्छूयातै प्र वंदति वाचं तेन लोक अभि सर्वान् जयेम ॥ १५ ॥ वनस्पतैिः । सह । देवैः । नः । आ । अगन् । रक्षः । पिशाचान् । अपबाधमान । सः । उत्। श्रयातै । प्र । वदति । वाचम् । तेने । लोकान् । अभि । सर्वान । जयम ॥ १५ ॥ सुप्त मेधांन पशवः पर्यगृह्न य एषां ज्योतिष्माँ उत यश्चकशं । त्रयस्त्रिंशद् देवस्तान्सचन्ते स नः स्वर्गमभि नैष लोकम् ॥ १६ ॥ सप्त । मेघान् । पशवः परि । अगृहुन् । यः । एम् । ज्योतिष्मान् । उत । यः । चकी । अयं:ऽत्रिंशत् । देवताः । तान। सचन्ते । सः । नः । स्वःऽगम् । अभि। नेथ । लोकम् ॥ १६ ॥ स्वर्ग लोकमभि नो नेयासि सं जाययां सह पुत्रैः । यम गृहामि हस्तमनु मैव मा नंस्तान्निकृतिर्मी अरतिः ॥ १७ ॥ स्वःऽगम् । लोकम् । अभि। नः । नयासि । सम् । जाययां । सह । पुत्रैः । स्याम् । गृह्नाभिं । हस्तम् । अनु । म । आ । एतु । अत्र । मा । नः । तारीत् । निः5¥तिः । सो इति । अरतिः ॥ १७ ॥ ग्राहिं पाप्मानमति तं अंयाम् तमो व्यस्य प्र वंदसि वल्गु । वानस्पत्य उद्यतो म जिहंसीमा तण्डुलं वि श्रीर्देवयन्तम ॥ १४ ॥ ग्रार्हिम् । ष्मानंम् । अतेि । तान । अयाम । तमः । वि । अस्य । प्र । यसि । वल्गु । यस्पत्यः । उत्ऽर्थतः । मा। जिहंसीः । मा । तुर्छलम्। वि। शरीः । द्देऽयन्तम् ॥ १८ ॥ १ P सम्ऽअते . २ ८ R पिशाचं. ३ हु तृrी. * P वदति 1. We with >J C० E R ज्योतिष्में. ६ R जयसि. ७ A R हैं. ८ X D H J जfईसी’. Ac K K v De C५ Pई जि’ि. we with > R. ४. ९ ३० झेरै”. १० P तन्दुलम् . न


-



--


~=

"+ १ ० ---