पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० अथर्वसंहितायां वसृणस्त्वा ङहाङरुषं प्रतीच्या उत्ररात् त्वा सोमः सं ददातै ॥ २४ ॥ अग्निः । पचनं । रक्षत् । त्वा । पुरस्तात् । इन्द्रः । रक्षतु । दक्षिणतः । मरुत्वान् । वीणः । त्व । दृढान् । धरुणे । प्रतीच्यः । उतरात् । त्वा । सोमैः । सम् । तें ॥ २४ ॥ पूताः पवित्रैः पवन्ते अश्नाद् दिवं च यन्ति पृथिवीं च लोकान् । ता जीवला जीवधन्याः प्रतिष्ठाः पात्र आसिक्ताः पर्यग्निरिंन्धाम् ॥२५॥ पूताः । पवित्रैः। पवन्ते । अश्नात् । दिवंम् । च । यन्ति । पूथिवीम् । च । लोकान् । ताः । जीवलाः । जीवऽर्जुन्याः । प्रतिस्थाः । पात्रे । आsसिक्ताः । परि । अग्निः । है न्धम् ॥ २५ ॥ आ यन्ति द्विः पुंथिवीं सचन्ते भूम्यः सचन्ते अध्यन्तरिक्षम् । शुद्धाः सतीस्ता उ भृम्भन्त एव ता नः स्वर्गमभि लोकं नयन्तु ॥२६॥ आ । यन्ति । द्विः । पृथिवम् । सन्नन्ते । भूम्यः । सचन्ते । अधेि । अन्तर्राक्षम् । शुद्धाः । सतीः । ताः । ॐ इति । नृम्भन्ते । एव । ताः । नः । स्युःऽगम् । अभि । लोकम् । नयन्तु ॥ २६ ॥ उतेवं प्रभ्वीरुत संभित्तास उत शुकाः शुचयश्चामृतसः ता ओद्नं दंपतिभ्यां प्रशिष्टा ओपः शिक्षन्तीः पचता सुनाथाः ॥२७॥ उतऽईव । प्रऽवीः । उत । सम्ऽमिंतासः । उत । शुकाः । शुचयः । च । अमृतसः । ताः । ओदनम्। दंपतिऽभ्याम् । प्रऽर्शिgाः। औषः। शिर्धन्तीः । पचत । सुऽनाथाः ॥ २७ ॥ संख्याता स्तोकाः दृथिवीं सचन्ते प्राणापानैः संमिता ओषधीभिः असंख्याता ओष्यमनाः सुवर्णाः सर्वे व्याघ्रः शुचयः शुचित्वम् ॥२४ ॥ सम्ऽख्यांशः । स्तोक़ः । पृथिवीम् । सचन्ते । प्राणापानैः । सम्ऽर्मितः । ओषधीभिः । ५ D दधाते. २ १ पवम् । ३ K भनिन्धान * Burh is the accent of at } ou' . P मुंगें । ते ।. J छुभम् । ते ।, ॐ भूर्भम् । ते ।. We with Ce. ६ A प्रशिष्ट .

  • Note०f my authorities at प्रशिंष्ट्र आए: शिक्षन्तीः as appears to be required .

Rw. talk: wiki ple Max, आएशिक्षन्तीः as to on. of our authorities only Cr han आप । शिंशंतीः । i < still wanting n half the truth आपः । . Defective as it ux re follow Cr. ८ K P P V आएsशिक्षन्तr. We with CP. ' Al