पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ अथर्वसंहिताय वनसतं स्तीर्णमा सींद बर्हिग्निष्टोमैः संभितो दैवतभिः । त्वष्ट्रेव रूपं सुकृतं स्वर्धित्यैना एहः परि पात्रे ददृश्राम् ॥ ३३ ॥ वनस्पते । स्तीर्णम् । आ । सीद् । यदैिः । अङ्गिऽस्तोमैः । सम्ऽर्मितः । वतभिः । यऽइव । रूपम् । सुऽर्छतम् । स्वधेत्या । एना । एताः । परि। पत्रै । दुष्टभुम् ॥ ३३ ॥ ट्यां शूरसु निधिपा अभीच्छित स् स्वः पकेभ्यश्चिबातें । उपैनं जीवान् पितरश्च पुत्र चूर्णं गमयान्तंमः ॥ ३४ ॥ एतं षष्ट्यम् । शरत्ऽमुं । निधिऽपाः । अभि । इस छात् । स्वरि । एकेन । अभि । अश्वतं । उपं । एनम् । जीवन् । पितरः । ? त्र। । एतम् । स्वःऽगम् । गमय । अन्तम् । अग्नेः ॥ ३४ ॥ धर्ता भ्रियस्व धरुणे दृथिव्या अच्युतं त्वा देवतघ्यावयन्तु । तं त्वा दंपती जीवन्तौ जीवसुंबाखू वांसयात्ः पर्यग्निधानात् ॥ ३५ ॥ धर्ता । ध्रियस्व । ऽरुणें । पृथिव्याः । अच्युतम् । त्वा । दैवतः । च्यवयन्तु । तम् । त्व । दंपती इति दम्ऽथेती । जीवेंन्तौ । जीवऽधुत्रौ । उत् । ब्रसूयतः । परि। अग्निऽधात् ॥ ३५ ॥ सर्वानस्मा अभिजित्यं लोकान् यावन्तः कामः समतीतृपस्तान् । वि गोहेथामायर्चनं च दवैिरेकस्मिन् पात्रे अध्युद्धेरैनम् ॥ ३६ ॥ सर्वान् । सुम्ऽआगः । अभिऽजित् । लोकान् | यावन्तः । कामः । सम् । अतीतूपः । तान् । वि । गाहेथम् । आऽयह्नम् । च । दर्बः । एकस्मिन् । पात्रे । अधैि । उत् । हर । एः भम् ॥ ३६ ॥ उप स्तृणीहि प्रथयं पुरस्ताद धूतेन् पात्रंभि घरचैतत् । वाश्रेवोन तर्हणं स्तनस्युमिमं देवासो अभिंहिङ्गुणोत ॥ ३७ ॥ अरं । स्तृणीहि । प्रथयं । पुरस्तत् । घृतेने । पर्धेम् । अभि । धारय । एतत् । वाश्राऽव । उस्रा । तरुणम् । स्तनस्युम् । इमम् । देवासः । अभिsतिकृणोत ॥ ३७ ॥ उपस्तरीरकंग लोकमेतमुरुः प्रथतामसंमः स्वर्गः । १ A V PJ सुकृतं . We wil B C D E F R S v De c¢ €v. २ P जीवान् ।. २ R श्र उवT, 's 'बुद्धांस ४ B गयेथा . ५ A B D अभिहि' . ।