पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°३. सू९३.] ४९३ द्वादशं काण्डम् । ३ ३ ३ तसिंग छूयातै महिषः सृषण्णो वा एनं देवताभ्यः म यच्छान् ॥ ३८ ॥ उर्षे । अस्तरंrः । अर्करः। लोम् । एतम् । उरुः । श्रथत । तrीपः । ५:: । तांस्लन् । श्रथाहै । महिषः । सुs५र्णः । देवाः । एतम् । देवभ्यः ॐ शुक्रन ५ ३८ ॥ यद्यज्जया पचति वित् पुरःपैः पतिं जाये थR {यः । सं तत् सृजेथा सह वां तदस्तु संपादयन्तौ सह लोकमेकम् ॥ ३९ ॥ यत्ऽयं । जाया ! पन्ते । त्वत् । परःऽपरः । पतिः । च । न । यत ॥ ३,ः । सम् । तत् । सृजेथाम् । सह । चाभे । तत् । अस्य् । सम्पक्ष नेते । सह । कम। एकम् ॥ ३९ ॥ यावन्तो अस्याः पृथिवीं सचन्ते अस्य पुत्राः परि ये संबभव सीतं उप पात्रं ह्येथां नाभिं जानानाः शिवः सभायां R४० (१३) यावन्तः । अस्याः । पृथिवी ! सैन्ते । अस्मत् । पुत्र: । परि त्र चक्षुः । सर्वान् । तर शत्र । तान्! '। ध्येयाम्। नाभिम् । जातानःशिर्शवः । सुमशयन ॥४२ वस्त्रं धारा मधुना प्रयींना घृतेनं मिश्रा अमृतस्य नाभयः। सर्वास्ता अवै रुन्धे स्वर्गः षष्ट्यां शूरसुं निधिपा अभीच्छित ॥ ४१ ॥ वसः। याः । धारः । मधुना । प्रऽपींनाः । घृतेन । मिश्राः। अधूर्तस्य । भर्भगः । सङ्गः । ताः । अव । रुन्धे । स्वःऽगः । ऽष्टम् । शरत्सु । निश्चिऽयः । अभि । ३ च्छात् ॥ ४१ ॥ निधिं निधिपा अभ्येनिसिंच्छादनीश्वरा अभिन्नः सन्तु येऽन्ये । अस्माभिर्दत्तो निहितः स्वर्गस्त्रिभिः काण्डैर्बन्स्वर्गानरूक्षन् ॥ ४२ ॥ निऽधिम् । निधिsः । अभि । एम्। इच्छात् । अनीश्वराः । अभितः। सन्त । रे । अन्ये । अस्माभिः । दत्तः । निऽहितेः । स्य:sगः । त्रिभिः । काण्डैः । श्रीन । स्वःऽगतम् । अ S १२ रुक्षत् ॥ ४२ ॥


* ======

=

==

१ B C D KPXJ यं त् libr ". We with A E K R. Sv De C. C+ युच्छन् । २ P स्वःऽगाः ।। ३ A B B C D E K R S D; c - Pu cv संचभूते. We w+ । K v # . ४ } , छ सस्तं५ B D सर्वांस्ता. ६ D K k Sc= } पृष्ठयां. ७ K K V D सिंच्छा , ८ K १ for ३. Cx haas 10 kamya. ५ P pर्हिताः ।. १• P स्वःऽगाः ।. ===