पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ अथर्वसंहितायां अशी रदस्तपतु यद् विदेवं क्रव्यात पिंशाच इह मा प्र पस्त । नुदासं एनमपं रुर्ध्मो अस्मदीडिया ऍनर्मार्जिरसः सचन्ताम् ॥ ४३ ॥ अग्निः । रश्नः। तपतु । यत् । विऽदंबम् । क्रव्यऽअत् । पिशाचः । इह । मे । म। पास्त के नुर्मः । एनम् । अयं । रुमैः । अस्मत् । आदिस्याः । एनम् । अङ्गिरसः । सचन्ताम् ॥ ४३ : आदित्येभ्यो अफैिरोभ्यो मध्विदं धृतेर्न मित्रं प्रति वेदयामि शुद्धहस्तौ ब्राह्मणस्यानिहत्यैतं स्वर्ग सुकृतावपीतम् ॥ ४४ ॥ अदित्येभ्यः । अङ्गिरःऽभ्यः । मधु । इदम् । घृतेने । श्रिम् । प्रति । वेदयामि । शुचऽस्तौ । ऋणस्यं । अनेिऽहत्य। एतम् । स्वःऽगम् । सुऽकृतौ। अपि । इतम् ॥ ४४ ॥ इदं प्रपंमुखमं काण्डमस्य यस्मज्ञोकात् परमेष्ठी समार्प आ सिंच सर्पिघृतवत् समंलयेष भागो अङ्गिरसो नो अत्रं ॥ ४५ ॥ इदम् ५ आषम् । । । उत्ऽतमम् । काण्डम् । अस्य । यस्मात् । लोकास् । परमेऽस्थी । समऽआपं । आ । सिद्ध। सर्पिः। घृतवत् । सम् । अग्धि। एषः भागः। अङ्गिरसः। नः। अघं ॥ ४५ ॥ सुत्यायं च तपसे देवताभ्यो निधिं शैषिं परि दी एतम् । मा नो घृतेवं गान्मा समित्यां मा स्यान्यस्मा उत्सृजता पुरा मेत् ॥४६॥ सत्यायं । च । तपसे । देबसांभ्यः । नेिऽfrधम् । शेवऽधिम् । परि । दक्षः । रतम् । मा । नः । घृते । अवं । गात् । मा । सम्ऽइत्याम् । मा स्म । अन्यस्मै । उत् । सृजत । पुरा । मेत् ॥ ४६ अहं पंचाम्यहं ददामि ममेदु कमन् कुरुणेखीि जाया । कौमरो लोको अंजनिष्ट पुत्रों ३न्वारभेद्यां वयं उतरावेत् ॥ ४७ ॥ अहम् । पचामि । अहम् । ददामि । ममं । इव । ऊं इति । कर्मन् । करुणे । अधेि । जाय । कमरः । लोकः । अजनिष्टं । पुत्रः। अनुऽआरंभेथाम । वयंः । उत्तरऽर्घत् ॥ ४७ ॥ ९ D रंधमो. ', with A B B C E K K R S v De C= px. y Cy . २ P मा । ३ P J रूध्मः । ॐ B correct यं के पं. ५ P घ हाराणस्यं ।. ६ ५ प्रय . ७ B काण्डमस्य. ८ B दध्. ५ E मैत्. = धैः A M R. Sc& ] संत्. We witl B C K K v D« ¥cv १० P शते ।। ११ K वदामि. १२ & $1 for ३. १३ P pनिष्ठ ।