पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°४. सू° ४. ४९४ दशै काण्डम् । २३७ उदच्यै या दिशे सोमायार्धिपतये स्तूयं रक्षिनेशन्या इङ्मये । एत०० ॥ ५८ ॥ उषच्यै । त्वा । दिशे। सोमय । अधेिऽपतये । स्वआये। रक्षिपे। अशन्यै । द्युमत्यै ॥० ॥५८॥ ध्रुवायै त्वा द्विशे विष्णवेधिपतये कल्माषीवाय रक्षित्र ओषधीभ्य इ पुंमतीभ्यः । एतं०० ॥ ५९ ॥ श्रुधायै । त्वा । दिशे । विरागीधे । अधेिऽग्नये । कल्मषमुग्रीवाय । गलिते । ओजंधीभ्यः ॥ । इनृऽमतीभ्यः ५० ॥ ५९ ॥ ऊर्वोर्थे त्वा द्विशे बृहस्पतयेधिपतये धैित्रायं रक्षित्रे व्येपैमते एतं परि दद्मस्तं नों गोपायतोस्माकमैतो. । दिष्टं नो अत्रं ज़रसे नि नेषज्जरा मृत्यवे परि णो दद्वयं पकेन सह सं भवेम ॥ ६० (१८) ऊध्ययै । त्वा । द्विशे । शुङ्गस्तये । अधेिऽपतये । चैित्रायें । तक्षित्रे । धर्मीयं । इर्पऽमते । एतम् । परि। दक्षः । तम् । नः । गोपायत । आ । अस्माकम् । आऽएतोः । दिष्टम् । नः । अत्र । अरसें । नि । नेधत् । अरा। मृत्यवे । परि । नः । इदतु । अथं । एकेन । सह । सम् । भवेम ॥ ६ २ ॥ (१८ ) तृतीयेनुवाके प्रथमं सूक्तम् ॥ इति तृतीयोनुवाकः । । बाविषयकं सूक्तम् एतत् । अत्रा गौणी गर्भ में प्रातीति दरिः (की५५. ) । वश अनया गीरिति सायण ( २. ७.५)। वश स्वभाववश्या गीरिते स एव (अ ९ १०. ९१. १४)। यस्य गृहे वश जाता तस्य गृहे ‘अतगदा सती’ अर्था अज्ञातवशवरूपवै कथा सप्त आ वर्षत्रयः रक्षिता । दनन्तरम् असंभ्राणा भवति । वशा गौदानां विशेषेण प्रियं हविर्भवति । तस्माद्देवानामथं तां याचदपो ब्राह्मणेभ्यस्तष तिर्दयदेव । तथा कृते प्रजादिवृद्धिर्भवति न च ते यद् आपदः संजायन्ते । तत्रे न आपसनं तस्या अदभायाः क्षम्।। दात् कीदृशं भत्ररीत्याह । अन्यापि कथं त्रिमतिर्भवतीति च । याथङ्गो ब्राह्मणेभ्योऽदत यश अश्वोपद्रयादे पाणं नन यति । यदा वशां ब्राह्मण याचन्ते देव एग तद् याचन्तीति मन्तव्यम् वशा हि देवानां भागो भवति । यश दसा सती स बन् दातुः कामान् दुग्धे । यो वशां हतं मन्यमानः स्वयमेव दस्वा पचेत्सस्य हानिर्भवति । यथा हि ब्रामणेभ्य आत्मान दी यमानां तेश्च हता सती ६थो हवीपेण अर्यमाणाम् इच्छति । तस्माद् यदि टुतां वा अह्नां वा ये चापनिस्तां स्य एव पचते सधपात आध्य नरकं गच्छञ्जरीत्याह । शाचमनप्रकारः कौशिके [५. ८,०] प्रपञ्चसः ॥ र P कल्फा° }. २ &v De ॐ श्वआये