पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ४. सू° ४.] ४९४ ईदरी काण्ड । २३९ यः । अयः ! कर्णा । आऽस्फुमतिं । आ । सः । देवहूँ ! धूयते । । लक्ष्मी । कुत्रं । इति । मन्यते । कनीयः । ते । स्यम् ॥ ६ ॥ यदस्याः कस्मै चिद् भोगयु बालान् कश्चित् प्रकृन्तते । तत: किशोरा म्रियन्ते घरैको वृकः ॥ ७ ॥ घनांश्च यस् । अस्याः । कस्मै । चित् । भोगय । यालन् । कः । चित् । प्रकृन्तति । ततः । किशोराः । म्रियन्ते । वन्सान । च । घ्रातृकः । वृकः ॥ ७ ॥ यद्भस्य गोप्तौ सत्या लोम ध्वाङ्को अहिछत् ततः कुमारा म्रियन्ते यक्ष्म विन्दत्यनामनात् ॥ ४ ॥ यत् । अस्याः । गोऽर्पतौ । सत्याः । लोर्म । ध्वईः । अहिडत्। ततः कुमाराः । म्रियन्ते । यक्ष्मंः । चिन्ति । अनमनात् ॥ ८ ॥ यदस्याः पल्पूलनं शकृद् दुसी । समयते ततोपंरूपं जायते तस्मादव्येष्यदेनसः ॥ ९ ॥ यत् । अस्याः । पल्पूलनम् । १ी । दासी । सम्ऽअस्यते । ततः। अपेऽरूपम् । जायते । तस्मात् । अविंऽएष्यत् । एनैसः ॥ ९ ॥ जयंमानाभि जयते देवान्सब्रह्मणान् वश । तद् ब्रह्मभ्यो देयेषा तदहुः स्वस्य गोपनम् ।। १० ॥ ( १५ ) जामाना। अभि । जायते । देयम् । सऽश्राह्मणान् । वशा । तस्स । ब्रहसऽभ्यैः) देय । एष । शत् । आहुः । स्वस्य । गोपनम् ॥ १० ॥(१९) य एनां वनिमयन्ति तेष बीता दृशा । ब्रह्मज्येयं तद्ब्रुवन् य एनां निप्रियायतें ॥ ११ ॥ ये । एनाम् । वनिम् । आऽयन्ति । तैम । देचऽकृत । चशा । अgऽन्येयंम् । तत् । अछूत्रन् । यः । पनाम् । निऽप्रिययेतें ॥ ११ ॥ य आर्षेयेभ्यो याचद्यो देवानां गां न दित्सति । १ B यअंस्था°२३ KV पj° !W• with DC PC. 'T'] }: other MISS. doubt! between °ल्यू ank °ल्यू’. ३ R सकें. ५ P *J bv गोपनम् ।. ५४ ॐ एनान् ।. ६ $ P p = C == ==