पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० आ स देवेषं वृक्षते ब्राह्मणानां च मन्यवे ॥ १२ ॥ यः । आर्षेयेणैः । यार्चऽभ्यः । देखनम्। गम् । न । विसति । आ । सः । ढेबेQ। वृधते । ब्राह्मणानाम् । च । मन्यवे ॥ १२ ॥ यो अंस्य् स्याद् वंशाभोगो अन्याभिच्छेत तर्हि सः । हिंस्ते अदहा पुरैषं याचितां च न दित्सतिं ॥ १३ ॥ यः । अस्य। स्योत् । यशाऽभोगः । अन्याम् । इच्छेत । तहैिं । सः । fर्हस्तें । अर्दता । पुर्तृषम् । याचिताम् । च । न । दित्सति ॥ १३ ॥ यथां शेवधिर्निहितो ब्राह्मणानां तथा दृशा । तामेतदुच्छायन्ति यस्मिन् कस्मिश्च जायते ॥ १४ ॥ अर्धा । शेवधिः । निऽहृितः । ब्राह्मणानाम् । तथाँ । वशा । ताम् । एतत् । अच्छऽऽयन्ति । यस्मिन् । कस्मिन् । च । जायंते ॥ १४ ॥ स्वमेतदृच्छयन्ति यद् वशां ब्रह्मणा अभि । यथैनानन्यस्मिन् जिनीयादेवास्य निरोधनम् ॥ १५ ॥ स्वम् । एतत् । अच्छऽआरन्ति । यत् । वशम् । ब्राह्मणः । अभि । घथ् । एनान् । अन्यस्मिन । जिनीयात् । एव । अस्याः । निऽरोर्धनम् ॥ १९ ॥ चरेदेवा वैहायणादिर्विज्ञातगदा सती । वृशा च विद्यान्नरद ब्राह्मणास्तत्रैष्याः ॥ १६ ॥ चरेत् । एव । आr । वैहायनात् । अवैिक्षतऽगद । सती । वशाम् । च । विद्यात् । नारद । भ्राणः । तर्हि । एष्याः ॥ १६ ॥ य एनामवंशामाह देवानां निहितं निधिम् । उभौ तस्मै भवाशबी परिक्रम्येणुमस्यतः ॥ १७ ॥ यः । एलाम् । अवैशाम् । आह । दैवानम् । निऽर्हितम् । निधिम्। उभौ । तस्मै । भवाशवौं । परिऽक्रयं । इऍम । अस्यतः ॥ १७ ॥ १ ॐ मृत्यवे ।. We with PJ Ct. ३ 8 दित्संते . : P स्यात् ।. We with PJ C ", ! P अच्छऽयन्ति ।. I " if }} + J C . ५ A B B C D E R S c= P / Cr अर्पण । we {y. K k V D० ई. ६ P स्वाम् ।