पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ९ ४, ९४. ४९४ द्वादशं काण्डम् । यो ऽस्या ऊो न वेद्य अस्या स्तनांनुत । उभयेनैवास्में दुहे दातुं चेदशकद् वृशम् ॥ १४ ॥ २४१ यः । अस्याः । ऊधेः । न । वेद । अधो «त । अस्याः । तनन् । ते । उभयेन एव । अस्मै । दुहे। दातुंम् । य ! इत् । अशकत् । यशt ॥ १८ ॥ दरदनैनम' शंये याचितां च न दिसति । नास्मै कामrः समृध्यन्ते यामदचा चिकीर्षति ॥ १९ ॥ दुर्दशा । १r । आ आr । शये । यात्रिताम् ? च । में । दिसते । न । अस्मै । कामः । सम् । ऋष्यन्ते । याम् । अईस्या । चिर्तर्पति की १ . ॥ देवा शमंथाचन् मुखं कृत्वा ब्राह्मणम् । तेषां सर्वेषामदैर्धेडं न्येति मानुषः ॥ २० ॥ देवाः । सशरम् । अयाचन् । मुखीम् । कृत्या । वारुणम् । तेषाम् । सर्वम् ! अर्ददत् । हेडम् । नि । यति । नृपः ॥ २, 5 (३०) हेदं पशूनां न्येति ब्राह्मणेभ्योर्ददद् वशम् । देवानां निहितं भागं मर्यश्चेन्निप्रियायतें ॥ २१ ॥ हेर्डम् । एनम् नि । एति । ब्राह्मणेभ्यः। औदैवत् । धराम् । देचा । भिर्हितम् । भागम्। मर्दः । च । इत् । नि¢प्रियते । ३६ यन्ये शतं गर्तेयुर्जाह्मणा गोपतिं दृशाम् । अथैनां देवा ( अब्रुवन्नवं है विदुष दशा ॥ २२ ॥ यत् । अन्ये । तम । याचेयुः । ग्राह्यणाः। गोऽतिम् । वृशाम्। अथी। एनीम् । देशः। अब्रुवन् । एवम् । कु । विदुः । वशा ॥ २२ ॥ १ : ‘कद्रशा. ३६ K # V दोर्ड. B BC E K येति for न्येति. we with A D K = v D; C. . ४ Pअwचन , ५ : A ice except c hav दद शम् (P J K v rena अद्रदम् : tierke-dilla). We witf OPRI , have alread made tle correction : P मयैः . A C IS KR $ P = C अहीत. w will = D K v De C. ८ P एताम् । P.J C' एतम् ।. २ ३१