पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°४, सू°४. ] ४९४ बदरी काण्डम् । यो अस्या ऋच उपश्रुत्याथ गोधचीचरत् । आर्श्च तस्य भूतिं च दैवा वृघ्रन्ति हीडिताः ॥ २४ ॥ यः । अस्याः । ऋचः । उपर्धेयं । अर्थे । गोधु । अंयचरन् । आर्युः । च । तस्यै । भूतिंम् । च । दैवाः । वृYन्ति । हीडिताः ॥ २८ ॥ दृशा चरन्ती बहुधा देवानां निहितो निधिः । आविष्कृणुष्व रूपाणिं यदा स्याम् जिघांसति ॥ २९ ॥ वशे । चरन्ती । बहुधा । दैवानम् । निऽहितः । निधिः । आविः । कृणुष्ठं । रूपाणि । यदा। स्थानं । जिघांसति ॥ २९ ॥ आविरात्मानं कृणुते यदा स्याम् जिघांसति । अयों ह ब्लभ्यो वृशा यात्रुयायं कृणुते मनः ॥ ३० ॥ आविः । आत्मानम् । कृणुते । यद। स्थीयं । जिघांसति । अथो इति । हे । सऽभ्युः । वशा । यात्रुप्यायं । कृणुते । मनैः ॥ ३० ॥ (२१) मनसा सं कल्पयति तद् दैवें अर्षि गच्छति । ततो ह ब्रह्मणो वशामुप्पयन्ति याचितुम् ॥ ३१ ॥ मनसार । सम् । कल्पयति । तत् । देवान् । अपि । गच्छति । ततैः । ऽ । ब्रह्माणंः । वशाम् । उपऽप्रयन्ति । यार्चितुम् ॥ ३१ ॥ स्वधाकारेणं पितृभ्यो यज्ञेन देवतांभ्यः । दानेन राजन्यो शाय न गच्छति ॥ भजुहदं ॥ ३२ स्वधाऽकारेण । पितृऽभ्यैः । यनेन । देवतभ्यः । दनेन । राजन्य युः । वशायः । मातुः । हेईम् । न । गच्छति ॥ ३२ ॥ १ A D B अंस्या ३. २ K छपे. ३ Al or authorities have गोवंचीचरत् 1b authoritius lacking अचीचरत् ।. Rv' - dection neurs necessary. ४ A C D R cs PJ C° क्रुद्धेति. We with B B E K K s V ID= >. ५ B E R V De आचः णुष्व । We with A C D K K sc८, ६ P PJ कृणुते ।. We with C, ७ B K k याच्याऐ. A B & R + v याश्यायं. Mcs पृच्ब्रायं. c• यश्चायं. We with c Do 3 P.. ८ P कम । ५ ८ R ०६. १० B K K श्रवणै. २४३ दम्