पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ अथर्वसंहितयां वशा भाता राजन्यस्य तथा संभृतमश्नशः । तस्यां आहुरर्नार्पणं यद् ब्रह्मभ्यः प्रदीयते ॥ ३३ ॥ दृश शr । माता । राजन्यस्य । तथ । सम्भूतम् । अवशः । सस्युः । आहुः । अन्र्पणम् । यत् । श्रऽभ्युः । प्रधीयते ॥ ३३ ॥ यथाज्यं प्रगृहीतमालुम्पेत् चो अग्नये । एवा हं ब्रह्मयों वामभय आ चूंश्चतेर्ददेत् ॥ ३४ ॥ यथं । आऽर्थम् । प्रऽर्युतम् । ८s लुम्पेत् । बुधैः । अग्नये । एव । झ् । प्रह्माऽभ्युः । यशाम् । अग्नयें । आ । वृझते । अर्ददत् ॥ ३४ पुरोडाशवत्सा सुदुघां लोकेस् उषं तिष्ठति । सास्मै सर्वान् कामांन वृश प्रदूषं दुहे ॥ ३५ ॥ पुरोडाशऽघत्सा । सुऽदुध । लोके । अस्मै । उप । तिष्ठति । सा । अस्मै । सर्वान् । कामान्न । वृशा । ऽऽऽयै । दुहे ॥ ३५ ॥ सर्वान् कामान् यमराज्ये वृशा सुंदुएँ दुहे। अहुर्नारकं लोकं निरुन्धानस्यं याचिताम् ॥ ३६ ॥ सर्वान् । कामांन । यमराज्यं । यश । प्रऽदङ । दुवे । अर्थ । आह । नरकम् । लोकम् । निर्धनस्य । यन्त्रिताम् ॥ ३६ ॥ प्रवीयमन चरति कुद्धा गोप्तये वश । हतं मा मन्येमानो मृत्योः पाशेषु बध्यताम् ॥ ३७ ॥ प्रऽधीयमाना । स्चरति । क्रुद्धा । गोऽपीतये । वश । येहतम्। मा मन्त्रीमानः । मृत्योः । rशेषु । वध्यताम् ॥ ३७ ॥ यो हतं मन्यमानोमा च पर्चते वशाम् । अप्यस्य पुत्रान् पौत्रश्च यचयंते वृहस्पतिः ॥ ३९ ॥ बेहूर्तम् : मन्त्रीमनः । अमा । च । पवते । दृशाम् । अगेि । अस्य । धुश्चन् । पौत्रन् । चन } याञ्चयते । बृहस्पतिः ॥ ३८ ॥ १ A B प्रगृहीतु”. B दैत्. ३ P शुत्र ।. ५ V D० लोके. ५ P अस्मै । . ६ so P PJ Y , see .tte५५५५५ में { , t, y P ०रुझान . ८ R मन्यमानो . -- -