पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ४, सू° ४. ] ४९४ छ दशै काण्डम् । २४५ महद्वैषावं तपति चरन्ती गोषु गौरर्षि अयों ह गोपतये शादंदुपे विषं दुहे ॥ ३९ ॥ मुञ्चत् । एषा । अर्व । तपति । चरन्ती । गोधु । गौः । अधुि । अथो इति । । गsफ्तये । वश । अर्धदुरे । विषम् । दुहे ॥ ३९ ॥ प्रियं पशूनां भवति यद् बलभ्यः प्रदीयते अयों वशस्यास्तत् मियं यद् दैवृत्रा हविः स्यात् ॥ ४० ॥(२२) प्रियम् । पशूनाम् । भवति । यत् । अहऽभ्यैः । प्र :ीयते । अथ इति । वशायः । तत् । प्रियम् । यन् । देवऽश्रा । हविः । स्यात् ॥ ४० ॥ (२२) या वृशा उदकल्पयन् देवा यज्ञादुदेन्यं तासां विलिख्यं भीममुदाकुरुत नादः ४१ ॥ याः । व{ । उवऽअकल्पयन् । देशः । यत् ! उत्ऽएयं । तासाम् । विऽलिस्थैम् । भीमाम् । उआउँरुत । नारदः ॥ ४१ ॥ तां देवा अमीमांसन्त वशेया३मवशेति । तामब्रवीन्नाद एषा वृशानां वृशत्तमेति ॥ ४२ ॥ ताम् । देवः । अमीमांसन्त । वशr । इयम् । अचेशी ३ । इति । ताम् । अग्रधीत्। नारदः। एषा । वशान ई । धशतैम । इति ॥ ४२ ॥ कति नु वशा नर यास्वं वेत्रं मनुष्यजाः । तास्वां पृच्छामि विद्वांसं कस्य नाम्नादब्रह्मणः ॥ ४३ ॥ कनिं । नु । यश: । नारद । यतः । स्त्रम् । वेतौ। मनुष्याः । तः । त्वा । पृच्छामि । विद्वांसम् ! कस्यः । न । अधीयात् । अव्रणः ॥ ४३ ॥ विलिख्या बृहस्पते या चं सूतवंशा वश । तस्या नाम्नादब्रह्मणो य आशंसेत भूत्यम् ॥ ४४ ॥ १ B B D Cs P C2 स्यांत्. २ D K K s v c विलिK. A D 'सf hanged from यं. CP विलुप्त : {linged to विलियं. We with B C D R P P ४. ३ ३g all tur " asinit . authorities. Also Ry Against Panini VII. 2. 27, ge ( ac1e0%a/yyरे । . 7. हैं * () :ull our pada-authoritiek. Se( " foregoing note, ५ B या स्तंते. ६ P चेथ् । }: ;