पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ५. सू° ५.] ४९५ ३दशं काण्डम् । २४७ तस्मात् तं देवा आगसोधैश्चन्नहमुत्तरे ॥ ५० ॥ उत । एनम् । भेदः । न । अददात् । यशाभ्। इन्द्रेण । याचिनः । तस्मात् । तम् । देवाः । आगैसः । अनृधन् । आहुऽऽसरे ॥ ५० ॥ ये दृशा अदीनाय वदन्ति परिषिणः। इन्द्रस्य जाल्मा आ चूंश्चन्ते अचिंत्या ॥ ५१ ॥ मन्यवे ये । वशायः । अदनाय । वन्ति । परिऽराषिणः । इन्द्रस्य । मन्यवे । जामा । आ । वृधन्ते । अचिंन्या ॥ ९९१ ॥ ये गोपतिं पराणीयाथाहुर्मा दंदा इति । रुद्रस्यास्तां ते हेतिं परि यन्मयचिया ॥ ५२ ॥ ये । गोऽपतिम् । पराऽनीयं । अर्थे । आहुः । मा । इदाः । इति । । अस्तम् । ते । हेतिम् । पर । यन्ति । अचिंत्या ॥ ५२ ॥ यदि यद्यताम्मा पचते हतां च वशाम् । देशनसब्राह्मणानूचा जितो लोकान्निच्छेति ॥ ५३ ॥ ( २३ ) यदि। हुताम् । यदि । अद्भुतम् । अमा । च । पर्बते । यशाम् । देवान् । सऽब्रह्मणान् । बा। जिह्मः । लोकात् । निः । ऋच्छति ॥ ५३ ॥ (२३) चतुएँनुवाके प्रथमं मुक्तम् । इति चतुर्थोनुवाकः । ब्रह्मगर्वविषयमेतत् सूक्तम् । ब्राह्मणस्य गीर्नन्नागवी । तां क्षत्रियो नादद्यात् । आदखने , वीर्यं लक्ष्मीस्तं हानि । ओजआदि नशिष्यति । त क्षत्रियो न हीयात् परेत् न भवेछ । सा हि हृता सतं नानाविधा आहे नानाविधान् मृयून् नानाविधानि च दुःखानि ऐहिकाभ्यामुष्पिकाणि आव इतीत्याह ॥ संप्रदायानुसारेणास्य सूक्तस्य विनियोगस्तु “मैतां ते देवः ” इयत्र [५.१८ । इष्टव्यः । श्रमेण तपसा सृष्टा ब्रह्मणा विचेंतें श्रिता ॥ १ ॥ १ A BBC D E K scः ऑगस. PJ आगसः . C ' आगंसः ! change to आगसः ।. D¢ आंगस' changvto आगस. K R अंगस. We with v D९ ॐ , v, however wrongly ards he padal x आगस ). २ P p J एताम् ।. ३ All or authorities have है (the paha cing ते ।). Rews orrretic) > is of conse necessary. ४ P अस्ताम् ।. 1 अस्तम् ।. We with J Cः ५ A C D E K K v De C < { } O• °नीतिWe with B R P. ६ B दृष्टा . ७ so we with all or authorities. She Rw