पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० अथर्वसंहितायां हेतिः । शफार् । उत्ऽस्त्रिदन्ती । महाऽधः । अथईश्नमाणा ॥ ८ ॥ क्षुरपंविरीक्षमाणा वाश्यमानभि स्फूर्जति ॥ ९ ॥ शूरऽथिः । ईदैमणा । वाश्यमाना । अभि। स्फूर्जति ॥ ९ ॥ मृत्युदंडुण्यं नो पुच्छं पूर्यस्यन्ती ॥ १० ॥ १ देवः मयः । हिङऽकण्वती । उन्नः । देव । पुच्छेम् । परिऽअवन्ती ॥ १० ॥ सर्वज्यानि; कर्णा वरीवृञ्जयन्ती राजयक्ष्मो मेहन्ती ॥ ११ ॥ सर्वऽज्यानिः । कर्णा । वरीवर्जयन्ती। राऊऽयमः । मेहन्ती ॥ ११ ॥ मेनिर्दह्यमाना शीघंक्तिर्मुग्धा ॥ १२ ॥ मेनिः। दुहामना । शीर्षक्तिः दुग्धा ॥ १२ ॥ सेदिम्नतिष्ठन्ती मिथोयोधैः परामृष्टा ॥ १३ ॥ सेदिः। उऽतिष्ठन्ती । मिथःऽयोधः । पराऽसृष्टा ॥ १३ ॥ शरव्य ३ मुखेपिनह्यमाने धृतिर्हन्यमना ॥ १४ ॥ शरव्या। मुग्ढे । अपिऽनामांने । ऋतिः। हन्यमना ॥ १४ ॥ अघविषा निपतन्ती तमो निपतिता ॥ १५ ॥ अधविंशr । निऽपतन्ती । तमः । नेऽतिता ॥ १५ ॥ अनुगच्छेन्ती पणानुषं दासयति ब्रह्मगवी ब्रह्मज्यस्य ॥ १६ ॥ (१६ ) अनुऽगच्छन्ती । प्राणान् । उपें । दूसयति । ठाऽभवी । ब्रहऽध्यस्थं ॥ १६ ॥ (२६) इति पञ्चमेनुवाके तृतीयं पर्यायमुक्तम् । वैरं विकृत्यमना पौत्रयं विभाज्यमना ॥ १ ॥ वैरं । विऽकृस्यमाना । पौऽआद्यम् । विsभाज्यमना ॥ १ ॥ १ ८ स्पॅर्जति, P स्फू - ३ A B C D E K v D¢ °यू३९, D E : 'कृण्वुत्युनो. 5 कृण्वु ' स्यूग eac« ? कुणवत्थुश्रो. ३ P£ हिष्कृ. « K Qोनः (!) ५ A B B R ने ऋतेि'. c 'नहैिं . D नेरतेि . H K G C "नेरिति” De न ऋतिं°clhanged to 'नेरिति”. P { J C• नुमानं ।. T!e content and whe aujinit text fror नुहामना in the pada text. ६ K ‘हव्यमन.