पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ५, स° ४.] ४९८ वदशं काण्डम् । २ ५ १ देवहेतिह्रिथमणा व्यूङ्गीता ॥ २ ॥ देवैऽहेतिः । ह्रियमाणा विजिः हृता ॥ ३ ॥ पुष्माधिंधीयमाना पासष्यमवधीयसां ॥ ३ ॥ थाप्मा । अधिऽधीयमाना । पार्छष्यम् । अवधीयमांना ' ३ ॥ विषं प्रयस्यन्ती तक्न प्रयंस्त ॥ ४ ॥ विषम् । प्रऽथस्यैती । तमा । प्रऽथंस् ॥ ४ ॥ अयं पुच्यमांना दुवइर्यं पका ॥ ५ ॥ अघम् । पुच्यमाना । दुःऽस्वद्यंम् { पक्का ॥ ५ ॥ मूलबर्हणी पर्याक्रियमाणा विनतेः प्र्थीकृता ॥ ६ ॥ मूलऽध€णी । परिऽआक्रियमाणा । क्षितिः। परिऽआता ॥ ६ ॥ असंज्ञा गन्धेन शुचंद्रियमणाशीविष उतृतr ७ ॥ ।। असंम्ऽ । गन्धेने । शुक् । उडैियमाणा । आीविषः । उQता ॥ ७ ॥ अभूतिरुपहियमणा परभूतिरुपंहृता ॥ ४ ॥ अभूतिः । उपऽह्रियमाणा । परेऽभूतिः । उपेऽड़ता ॥ ८ ॥ शर्वः क्रुद्धः पिश्यमाना शिभिदा पिशिता ॥ ९ ॥ शर्वः। क्रुद्धः। पिश्यमभा । शिभिंद । पिशिता ॥ ९ ॥ अवर्तिरश्यमाना नितिरशिता ॥ १० ॥ अर्चर्तिः। अश्यमान । निःक्षतिः । अशित ॥ १० ॥ अशिता लोकांच्छिनति ब्रह्मगवी नंदाज्यभस्मच्चामुष्माच्च ॥ ११ }} { २०) अशिता । लोकन् । छिनसि । ब्रह्मऽगवी । ग्रहाणऽज्यम् । अस्मात् । च। अमुष्मात् । च ॥ ११ ॥(२७ ) इति पञ्चमेलाघाके चतुर्थे पर्यायमृतम् ॥ १ A C D E R sc; “हेतिीगस, We will K K v D«P¥J Cr, २ छ R . ट्यूडैि ता. B वृद्धिर्हता. We with Ac D E K &v D« €. ३ Pदैऽहेतिः।. ४ P कृता । ५ ८ ८ प्रयच्छन्ती. ६ A शकुंकि B शकुञ्जि, D K K S V D; C ; शीsि. We wit| B c z R. B उद्धत, ८ P P CCP उfध्रय' ।. ९ Pनाः । १० Bc K k Sv लो छि . We with A B D E R P P J Cr १