पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ तस्यां आहननं कृत्या मेनिराशसंनं वलग ऊबंध्यम् ॥ १ ॥ तस्थुः । आऽहीनम् । कृत्या । मेनिः । आऽशसंनम् । वलगः । ऊर्बध्यम् ॥ १ ॥ अस्वगता परिहृता ॥ २ ॥ अस्वगत । परिहृता ॥ २ ॥ अग्निः क्रव्याद् भूत्वा बृहगवी ब्रह्मज्यं प्रविश्यति ॥ ३ ॥ अग्निः। क्रव्यऽअत् । भूत्र । गृह्यऽशी । हृताऽज्यम् । प्रविश्यै । अति ॥ ३ ॥ सर्वास्याङ्गा पर्वा मूलनि वृश्चति ॥ ४ ॥ सखी । अस्य । अत । पर्वा । मूलनि । वृश्चति ॥ ४ ॥ छिनत्येस्य पितृबन्धु परां भावयति मातृबन्धु ॥ ५ ॥ छिनति । अस्य । पितृबन्धु । परी । भावयते । मातृबन्धु ॥ ५ ॥ विवाहां ज्ञातीन्सर्वानर्षेि ापयति ब्रह्मगवी ब्रह्मज्ययं क्षत्रियेणार्जुनर्दी यमाना ॥ ६ ॥ विष्टवान् । शतीन् । सर्वान् । अपि । ज्ञापयति । ब्रह्मऽगयी । मदाऽज्ययं । क्षत्रियेण । अर्जुन दीयमाना ॥ ६ ॥ अवास्तुमैनमस्वंगमर्मजसं करोत्यपरायण भवंति क्षीयते ॥ ७ ॥ अस्तु । परनम । अस्यैगम् । अग्नजसम्। करोते। अपराऽपर्णः। भवते । क्षीयते ॥ ७ ॥ य ®वं विदुषो ब्राह्मणस्य क्षत्रियो गामते ॥ ३ ॥ (२८) यः । एवम् । विदुर्युः । ब्राह्मणस्ये । क्षत्रियैः । गाम् । आऽदसे ॥ ८ ॥ (१८) इति पञ्चमेजुवाके पश्चमं पर्यायसूक्तम् ॥ दिमं वै तस्याहनने गृध्रः कुर्वीत ऐल्बम् ॥ १ ॥ क्षिप्रम् । वै । तन्न । आऽहनने । गृध्रः । कूर्चते । ऐल्बम् ॥ १ ॥ क्षिमं वै तस्यादहनं पtि नृत्यन्ति केशिनी रामनाः पाणिनोरसि कुणाः पापमैल्बम ॥ २ ॥ १ ३ ३ परिहृता 1ay be 'ङ' ). We with AC D E K K V P K. Ct. २ A B B D x + w De ‘पुनर्दा धमना. है अफ़्नीयमाना । v C” अर्जुनः । द्वीयमन ।. C ‘पुत्रै द्वीयमाना. ॥We with c E E & P J. A B भवति. ४ P एलवम् । We with *J CE.

  • -

कालः - - ~ ~= "== " " --- |