पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ५. तू ९१०. ] ५०० दश को7ण्ड । १ ५३ तस्यै। आऽदर्दनम् । परेिं । ज्ञास्यन्ति । केसिनीः । आननाः । प्राणिनां । उरसि । कवणाः । पापम । ऐलवम् # २ ॥ डिमं वै तस्यै कुवैत ऐल्बम् ॥ ॥ वास्तुषु वृकः ३ ‘तस्य । वास्तुषु । शृङ्गः । कुर्वते । ऐधम् ॥ ३ ॥ क्षिमं वै तस्यै पृच्छन्ति यत् तदासीं३दिदं नु ता३दितेि ॥ ४ ॥ क्षिप्रम् । वै । तस्य । पृच्छन्ति । यत् । तत् । आसी३त् । इदम् । नु । ता३ । इ ि॥ ४ ॥ द्विन्ध्या च्छिन्धि स च्छिन्ध्यषिं क्षपय श्वापयं ॥ ५ ॥ छिन्धि । आ छिन्धि । प्र । छिन्धि । अपेिं । झापय । क्षपये ५ ॥ । ॥ आददनमाङ्गिरसि ब्रह्मज्यमुपं दासय ॥ ६ ॥ आऽदनम् । आफािरसिं । प्रल ऽज्यम्। उर्ष । दासय ॥ ६ ॥ वैश्वदैवी पूंच्यसे कृत्या कूबंजुमार्युता ॥ ७ ॥ वैश्वदेवी । हि । उच्यते । कृत्या । कूवैजम् । आऽधृता ॥ ७ ॥ ओर्षन्ती समोघान्ती ब्रह्मणो वीः ॥ ४ ॥ ओर्गन्ती । सम्5ओ । महणः । यद्भः ॥ ८ ॥ शुरपविभ्रूयुर्भूत्वा वि धांव् त्वम् ॥ ९ ॥ शूरऽपविः । मुर्युः। भून्वा । वि । धाय । वम् ॥ ९ ॥ आ दन्से जिन्तां वचं इष्टं पूतं चाशिषः ॥ १० ॥ आ । वत्से । तिनताम् । वर्चः। इष्टम् । पूर्तम् । च । आऽशिर्षः ॥ १० ॥ आदायं तं जीतायं लोकेदुमुष्मिन म यैच्छसि ॥ ११ ॥ आदर्य । जीतम् । जीतायै । लोके । अमुष्मिन्। ऽ । यच्छसि ॥ १ ११ ॥ १B तस्या. २ K k v तद्रसीदिदं नु ता३दितेि. D cः सदसद्विदं नु तावितेि. c तडिदं तु ता३दितेि. ३ तदासीद्द् िउ ता १दिति. P आसीत् । तात् ३. ॐ आ सी३त् । ता३ ।. cv आसीत् । इटं । चु । सत् । changed to आसीत् । इदं । नु । तान् ३ । J आसीत् । ता३न् । A B E R Dr. तसीदिदं नु ता३दिति. ३ B + 'रसित्रे . P आंगिरसि ।. ५ D Cs ‘पू’ (no kama ) . & R "I३०. K ० यू१, v ‘लु १९. D• @१ A B c g१ . ६ है इल्वजम् ।. ७ B लोके१ १९. ।