पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ अथर्वसंहिता अये पदवीभव ब्राह्मणस्याभिशंस्या ॥ १२ ॥ अये । पदऽधीः । भव । ग्राढणस्यं । अभिशंस्या ॥ १२ ॥ मेनिः शरव्या भवाघादचर्चिषा भव ॥ १३ ॥ मेनियो भव । अधात् । अघर्चिषा । भव ॥ १३ ॥ अंये न शिरों जहि ब्रह्मज्यस्थं कृतागसो देवपीयोधसः ॥ १४ ॥ अग्नये । प्र । शिरः । जहि । ब्रह्मऽज्यस्थं । कृतऽ ऑगसः। देवऽर्पयोः । अराधसः ॥ १४ / त्वय प्रमूर्ण मृतिमृप्तिर्दहतु दुश्चितम् ॥ १५ ॥ (२१ ) त्वर्थे । ऽऽघूर्णम् । भूदितम् । अग्निः । दहत । दुःचितम् ॥ १५ ॥ (२) इति पञ्चमेनुवाके षष्ठं पर्यायसूक्तम् ॥ वृश्च प्र चूंश्च सं वृश्च दहु म दंडू सं दह ॥ १ ॥ वृश्च । प्र । चूश्च । सम् । वृश्च । दई । प्र । दृह । सम् । दह ॥ १ ॥ ब्रह्मज्यं देव्यभ्य आ मूलदनुसंदेह ॥ २ ॥ प्रहाऽज्यम् । देवि । अग्नये । आ । भूलत्। अनुऽसंदेह ५ २ ॥ यथायौ यमसादनात् पापलोकान् पेरावर्तः ॥ ३ ॥ यथं । ऽयत् । यमऽसदनात् । ऽलोकान् प्राऽवतैः ॥ ३ ॥ एवा त्वं देव्यये ब्रह्मज्ययं कृतागसो देवपीयोरैराधसः ॥ ४ ॥ एव । त्वम्। देवि । अग्नये । ब्रह्माऽज्यस्य । कृतऽऑगसः । देव पीयोः । अराधसः ॥ ४ ॥ वत्रेण शतपर्वणा तीक्ष्णेने झुरझुष्टिना ॥ ५ ॥ वनेण । शतपर्वणा । तीक्ष्णेन । क्षुरधृष्टिा ॥ ५ ॥ प्र स्कन्धानप्र शिरो जहि ॥ ६ ॥ प्र । स्कन्धा । प्र । शिरः ! जहि ॥ ६ ॥ लोमान्यस्य सं छिन्धि त्वचेमस्य वि वेष्टय ॥ ७ ॥ लोमानि । अस्य । सम् । छिन्धि । त्वचम् । अरा । वि । येष्टय ॥ ७ ॥ १ R S अध्ये . ५ R, अ. ३ so oil anthorities ¢f saihitgt and padh ropective!y v bot wet यथा भाद् यम' : not यथा । यात् । यम° । .