पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ५. सू°११, ]५०१ द्वादशं काण्डम् । २५५ भांस्यंस्य शातर् खवांन्यस्य सं बृह ॥ ४ ॥ मांसानि , :लम् । शातय। नाव्रजि। अन्छ । रसम् । बृह ॥ ८ । अस्थींन्यस्य पीडय मज्जानंभस्य निर्मेहि ॥ ९ ॥ अस्थीनि । अस्य । पीडप । मज़ार्थम् । ४ । तिः । जाहेि ॥ ९ ॥ सर्वाभ्याङ्ग पर्वाणि वि श्रपय ॥ १० ॥ स्वधं । अरू । अझ । पर्वाणि } { । । श्रथय ॥ १९ } अग्निरेनं क्रव्यात् पुंथिव्या नुदमुदोषतु वायुरन्तरिक्षान्महतो वे रिणः ॥ ११ ॥ अग्निः । पूनम् । क्रव्यशत् । पृथिव्याः । नुदताम्। उन् । ओषतु । यायुः । अन्तरिंशत् । महतः । वरिम्णः ॥ ११ ॥ सूर्यं एनं द्विः प्र णुदतां न्यjषितु ॥ १२ ॥ १ ३ ) सूर्यः । एनम् । दिवः । प्र । नुदताम् । नि । ओषतु ॥ १२ ॥ (३० ) । पञ्चमेनुव क्षप्तमं पयोधराम् ।

छमनुषकः ।

इतेि इदशं काण्डं समाप्तम् ॥ १ D E F G बृह. C” युद्व । !} witA B C K R V D C. P P ]. २J v = > विभ ’ . ॐ ञ्चि । श्रीश्रय ।. P थि४ध श्रण है.