पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदे हि लिन्’ इति सूक्तं हैहित? । ¥भ ! रोहिः : देधः । ऽथ ध: पूर्वतः ३३ ३ भ् । सेहिक्षमः हचर्येण मरुतः इन्द्रः अज एकपादः अग्निः शव श्रिाद्धकरं ४ था अतः ६ वाद दे {{ अप्पा वशिअrश्च । रोहित तथा तत्संबन्धिदेशत्रभय वर्णने अझेलनं रक्षे ऽस्रे भर देते थे इतः " कचिन्मन्त्रेषु रोहितपदस्य निर्वचनं रुहो हृ 9& है : पृथेित्रंथ ऊहै : दि ५ ते • लम् । यनेकाद् अयमणप्रकारेण विनियुञ्जन्ति । यथा । अर्थकाम: ‘‘उदेहि वाजिन्” इत्यदेवेंशग्रुभिभथ * अदियश् ५तिष्ठते । तथा अर्धेथानकाभ: अक्तविंशग्भिः न के क्षेत्र अषति र्हसे । तथा अर्थसिद्धिकामः अहं तत्रश्नपरिधानं कृत्वा उतभि१५४पतिष्ठते । तथा भयं मम भिध्यताम् एवंमस्तभिीभिर्भावैर् भiभमय परिधापयति । तथा विश्वणादिविषये शमनकामः उक्ताभिीग्भिर्तझम् अभिज्ञः इति । सूत्रि हि । « ° उसमैन [ ६. ६२] वाचस्पतदिभिरुश्चन्त उतरते । नतोऽहम ६:३१f*ः १ कदम ददाति” इति । ॐ १५.५ ॥ ढदेहे बञ्जिन्निति विंशणु वाचस्पतिलि” इति केशवः । ‘‘यो रोहितः ” इति द्वयोर्च[ २५, २६ } सलिलगने राष्ट: । अतः “ मठ श: द न अश्न मन्थन) [की २३.१] *तिलैः सर्वकामः ” [ की . ७। २ाद चास्य विनियोगः । सलिंझाथ ” ‘आर्यो। हि श्” इति 1. ०३ ते द्रष्टयः । समिद् अग्निः समिधानो भूत्रधृद्धः ” इति [ २८-३३ ? पश्यंस्य विनियोग “ य इमे द्यावापृथिवी'^[ १ ३. ३ ] यत्र द्रष्टव्यः । ' उदेहैिं जिन यो अप्स्वर्धन्तरिदं राष्ट्री य विंश सूनृतवत् । यो रोहितं विश्वमिदं जान् स त्वां राष्ट्राय सुभृतं विभुर्ते ॥ १ ॥ उऽएहि । वाजिन् । यः । अश्व । अन्तः । इह । राष्ट्र, | ५ ! gिश का सृह्य च छ । यः। रोर्हितः । विश्वैर् । इदम् । 'जताने । सः । स्था । राष्ट्रा । सुऽभूतम् । थिशतै ॥ १ ॥ उबाज़ अ न् यं अरबंQन्तर्विश आ रेह विद्यनद्यो याः। सोमं दधनोप ओषधीर्गाश्चतुष्पदो द्विपद् आ बेशयेह ॥ २ ॥ उत् । बrs: । अ । सन् । यः । अप्सु । अन्तः । विशेः। आ । टु। यत्ऽयोनयः । याः । सोर्मम् । दधाः । अपः । ओrधीः । सः । चतु:sषः । हिऽएदः। आ । येशय । शह ॥ २ ॥ यूयमुया मंसतः पृश्निमातर् इन्द्रेण युजा म गृणीत शर्जुन । १ 3 B C D E R S cः ३. : { wi! K K V D . ३३