पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५; आ वो रोहितः शृणवत् सुदानवस्तिषुप्तरो मरुतः स्वादुभुमुदः॥ ३ ॥ यूथम् । उप्राः । मरुतः । पृश्निमातरः । इन्द्रेण । युजा । प्र ! मृणीत । शर्मुन् । अ । यः। रोहितः । शृणवत् । सुदानवः । त्रिऽसप्तईः । मरुतः । स्वादुऽसंसदः ॥ ३ ॥ रुह रुरोह रोहित आ फ़्रोह गर्भा जननां ज्ञानुषमुपर्यम् ताभिः संरब्धेमन्वविन्दन षडुवर्गातुं प्रपश्यन्निह राष्ट्रमाहः ॥ ४॥ रुहेः । सूरोट् । रोर्हितः । आ । रुरोह । गर्भः । अनीनाम् । ज्ञानुषम् । उपऽर्थम् । ताभिः । खम्ऽधम् । अत्रै । अविन्दन् । षड्। उर्वीः । गात्रम् । प्रऽपश्येन् । इह । - ष्ट्रम् । आ । अहाः ॥ ४ ॥ आ में राष्ट्रमिह रोहितो हर्षाद् व्युन्मृधो अभयं ते अभूत् । तस्मै ते द्यावापृथिवी रेवतीभिः कामै दुहाथैमिह शरीभिः ॥ ५ ॥ आ । ते । राष्ट्रम् । इह । रोर्हितः । अहार्षीत् । वि । आस्थ्न् । खुर्घः। अभयम् । ते। अभूत् । ती । ते । द्यावापृथिवी इति । रेतीffभः । कार्मम् । दुहार्थम् । इह । शक्करीभिः ॥ ५॥ रोहितो द्यवgथिवी जजान तत्र तन्तुं परमेष्ठी तंतान । तत्र शिश्रियेज एकपादोङ हुद्द द्यावापृथिवी बलेन ॥ ६ ॥ रोहितः । द्यावापृथिवी इति । जजान । तत्र । तन्तुम् । परमेऽस्थी । ततान । तमी । शिश्रिये । अजः । एकपादः । अङहत् । द्यावापृथिवी इति । घलेन ॥ ६ ॥ रोहितो द्यावापृथिवी अंङहत् तेन स्व' स्तभितं तेन नाकः । तेनान्तरिक्ष विभिंता रजसि तेनं देवा अमृतमन्वविन्दन ॥ ७ ॥ रोर्हितः । थायपृथिवी इतेि । अङद्वत् । तेन । स्युः । स्तुभितम् । तेन । नार्कः । तेन । अन्तरिक्षम् । थिऽमिंता । रजांसि । तेन । दैवः । अमृतंम् । अत्रै । अविन्दन् ॥ ७ ॥ वि रोहितो अमृशद् विश्वरूपं समाकुर्वाणः पुरुहू रुहश्च । दिवै ठंडा मंहता महिम्ना सं ते राष्ट्रमंननु पयसा घृतेन ॥ ४ ॥ १ K k y Dः संभव्१. २ A D S C¢ °तो अह°We with a g E K k R V De. ३ B C इ R S द्वास्थ्° fr° . We nith A D K K v. ४ A B C D E K k P. Sy De c» दुहाथा', P P J CP दुझार्थम् । The enendation to °ता' adopted by By. iA no inevitable, though desirable. ५ P रेवतिभिः ।. ६ B C D = B 5 स्वय. R सँड़ा.