पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°१. ९१. ] ५०२ त्रयोदशं काण्डम् । २५९ वि । रोहितः । अमृशता । विश्व रूधम् । सम्ऽआकुर्वाणः । प्रऽरुहैः। रुहः । च । विधम् । कवण । भद्रा । महिंस्रा । सम् । ते । धूम! अत्र ’ । पयसा । यूनेदी ॥ ८ ॥ यास्ते रुहैः मरुह यास्तं आरुढो याभिरापणासि दिवमन्तम् ि। तासु ब्रवणा पर्यसा वावृधान विशि ऐ अगृहि रोहितस्य ॥ ९ ॥ याः । ते । रुहोः । प्रऽरुः । याः । ते । आऽरुहः । याभः। आऽपृणक्षि । द्वैिर् । - तरिक्षम् । तासाम् । प्रीणा । पयसा । ववृधानः । बिशि । रष्ट्रे । ग्रहे । रोर्हितस्य ३ ९ ॥ यास्ते विशुस्तपसः संबभूवुर्वत्सं गायत्रीमनु त इहागुः । तास्वा विंशन्तु मनसा शिवेन संसता वत्सो अभ्येतुि रोहितः ॥१०॥ ५ ) याः । ते । विशः । तपेखः । सम्ऽबभूवुः । वत्सम् । गायत्रीम् । अनु । ताः । इह । आ । अभः । ताः । त्वा । आ । विशन्तु । मनसा । शिवेन । सम्मता । वत्सः । अभि । एतु । रो हितः १ २ (५) ऊध्व रोहितो अधि नाके अस्थ विश्व स्ःपाणि जनयन् युव कविः। तिग्मेनाग्निज्योतिषा वि भति तृतीये चक्रे रजसि प्रियाणि ॥ ११ ॥ ऊध्र्वः । रोर्हितः । अधुि । नके । अस्थात् । विश्व । रूपाणिं । अनर्थान् । युथ । ऋविः। तिग्मेन । अग्निः । ज्योतिषा । वि । भाति । तृतीये । चक्र। रजसि । प्रियाणि ॥ ११ ॥ सहस्रशृङ्गो वृषभ जातवेदा घृतद्रेतः सोमंथुछः सुवीरः। मा मां हासीन्नथितो नेत् त्व् अहनि गोषोषं च मे वीरपोषं च धेहि॥१२॥ सहन59४क़ः । वृषभः । जातऽखेदः । यूतgआहुतः । समंऽपृष्टः । सुऽधीर । मा । मा । हासीत् । नाथितः । न । इन् । त्वा । जहानि । गोsषेधम् । च। १ । यी रऽपोपम् । च। धेहि ॥ १२ ॥ रोहितो यज्ञस्यं जनिता मुखं च रोहिताय वाचा श्रोत्रेण मनसा जुहोमि । रोहितं दैत्र यन्ति से रोहैः सामियै रोहतु ॥ १३ ॥ समनस्यमाना म रोर्हितः । यशस्यं । तनिता । मुखम् । च। रोहिताय । वाचा । श्रोत्रेण । मनसा । जुहोमि । रोर्हितम्। देवाः । यन्ति । सुऽमनस्यमनः । सः । मा। रोहैं:। साम्यै । रोहयतु ॥ १३४ १ P सुऽधीः ।. २ R सं.