पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० अथवे॥हित्य रोहितो यज्ञे व्यदधाद् विश्वकर्मणे तस्मात् तेजांस्युषे मेमान्यागुः। योचेयं ते नाभिं भुवनस्याधिं मज्मनि ॥ १४ ॥ गर्हितः । यशम् । वि । अदधात् । विश्वकर्मणे । तस्मात् । तेजांसि । उपं । मा १ इमानेिं। आ । अगुः । चोये थैम् । ३ । नाभिम् । भुखेनस्य । अधुि । मङ्गमनेि ॥ १४ ॥ आ व रुरोह वृहुन्यू३त पक्षिसरा ककुब् वर्चसा जातवेदः । आ स रुरोहोणिताक्षरो वषट्सार आ त्वा वां रुरोह रोहितो रेतैसा सह ॥१५॥ आ । त्व १ रुरोह । बहती । उत । पहिः । था । ककुप् । यर्चसा । जातवेदः । अ । त्र । तरीr । उष्णिहाऽअक्षरः । घट्कारः । आ । वा । रुरोह । रोहितः । गेलेला । सह ॥ १५ ॥ अयं वस्ते गर्भ पृथिव्या दिवे वेश्स्तेयभन्तरिक्षम् । अयं वधस्य विष्टपि स्वलोकान् व्यानिशे ॥ १६ ॥ अयम् । वस्त । गर्भम् । पृथिः । दिवम् । वधस्ते । अयम् । अन्तरिक्षम् अयम् । वृध्रस्थं १ विष्टपि । स्युः । ऋोकान । यि । आनशे ॥ १६ ॥ वाचस्पते पृथिवी न स्योना स्योना योनिस्तल्पं नः सुशेव। इहैव प्राणः सख्ये नो अस्तु तं वां परमेष्ठिन् पर्यग्निरामृषा वर्चसा द धातु ॥ १७ ॥ बार्चः । ऽते । पर्धा । भ: । स्योभ । स्यना । योनिः । तल्पे ' । नः । सुऽशेषं । इह । एव । प्राणः । सख्ये । नः । अस्तु । तम्। त्वं । परमेऽस्थिन् । परि। “प्तिः । आय्या । वर्चसा। दधातु ॥ १७ ॥ वाचंस्त ऋतवः पञ्च ये नौं वैश्वकर्मणाः क्षरि ये संबभवः । १ B C D E F G C; P[J C मर्मानि. De मानिं changed to मज्भर्भि. २ C D D Cs इत्युरेत. ४ 'ल्यु. R "हत्युत ३ ‘इत्युत३ है दिवं च यस्ते; ४ n = S C ने स्योना. ५ B E K K R , . We with A B C D S v De C8 PJ Cr. ६ So P pJ C’, and that तपः । ७ A B C D E K G g v De C> P XJ C ये नैt. B K reat योनैt for ये गै. The ang2 is ot firect from suspicion of corruption.