पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१, ०१. ॥ ५०२ त्रयोदशं काण्ड। २६१ इहैव प्राणः सख्ये न अस्तु तं च परमेष्ठिन् - परि रेडूिन आनृप। चेस दधनु ॥ १४ ॥ दधते । ऋतवः। पर्छ । ये। नौ । * ५धर्मशrः। परं । ये । सम्यधुः । परि । रोर्हितः । आयुषा । वर्चसा । तु ॥ १८ ॥ वाचस्पते सौमनसं मनश्च गोप्ते नो माग जमथ योनिषु प्रजाः । इहैव प्राणः सख्ये नो अस्तु तं च परमेष्ठिन पहभधृषु वर्चसा - धामि ॥ १९ ॥ बार्चः। पते । ‘भन सम । भर्नः । च । गर | नः । भाः । अनयै । थोर्निषु । प्र' इह । त्र में प्राणः । सस्ये । लः। अस्त । तम् । या । परमेsस्थिन् । पfिt । अहम् । आ नृप । वर्चसा। दधामि ॥ १२ ॥ परिं वा धात् सविता देवो अग्निर्वनेंसा मित्रावरुणावभि त्य। सर्वा अरांतीरवृतामुन्नेहीदं शष्ट्रमंकरः सूनृतवत् ॥ २० ॥ २॥ पई' । न्याशr । धत् । सविता । देयः । अग्निः । वर्चसा ? । मियाधौ । अभ । *त्र ! सर्वाः । अरतीrः । अवऽक्रामेन् । आ । इद्धि । " म । एम, । अक्षर : । नृतवत् ॥२०॥(२ ) यं वा पृषती रथे प्रष्टिर्वहति रोहिते । शभ यसि रिंणन्नपः ॥ २१ ॥ यम् । स्व । मृजती । रथे । पूर्णिः । वर्हति । रोहित । शता । यासि ॥ रिणन् । अषः ॥ २१ ॥ अनुव्रता रोहिणी रोहािस्य सूरिः सुवण बृहतः सुवचः। तथा वाजन् विश्वरूपां जयेम तया विशः पृतना अभि द्युम ॥ २२ ॥ अर्जुseधता । रोहिणी । रोहितस्य । स्सूरिः । सुsag । बृहती भी सुवर्चाः । तया । मजम् । विश्वकैपर्ने । अये ! त । धिय. । धृनाः । अभि । ग्राम ॥ २२ ॥ १ A प्रiि. B € x & v De p ^ cv ©f!". ई प्रgिianged 1 to प्रgि’. We w!h D E R G: .. ५ & B<C « रोहितः. P c' रोदसः , ३ B E K R P¥J ऋणत्रपः. S यसि ° changed to यास्यू’. We with A B C D KV D: C» CY. ४ € स्यw. ५ P ¥ | ‘फ़एम् ।. Crश्रूष । ।