पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ इदं स रोहिणी रोहितस्यास परथाः प्रीती येन याति । { तं गन्धैर्वा उन्नयन्ति तां रक्षन्ति कृवयोभ्रमादम् ॥ २३ ॥ 'ः कश्यप इदम् रोहिणी । रोहितस्य । असौ । पन्थः । पृषती । येने । यातिं । । सर्दः। ताम् । गन्धर्वाः । कश्यपः । उत् । नयन्ति । ताभ् । रक्षन्ति । क्वर्यः । अर्जेऽमावम् ॥ २३ ॥ सूर्यं स्याद्या हयः केतुमन्तुः सदां वहन्त्यमृतः सुखं रथंम् । घृतपाव रोहितो भ्राजमानो दिवं दैवः पृषतीमा विवेश ॥ २४ ॥ सूर्यस्य । अश्वः । `यः । केतुऽमंतेः । सदा । वहन्ति । अमृतः । सुखम् । रथम् । घतपा । रोहितः । भ्राजमानः । दिवंम् । यः । पृषतीम् । आ । विवेश ॥ २४ ॥ यो रोहितो वृषभस्तिग्मशृङ्गः पर्येमिं परि सूर्ये बभूव । यो विष्टभ्रातिं पृथिवीं दिवं च तस्माद् द्देवा अधि सृष्टेः सृजन्ते ॥ २५॥ यः । रोर्हितः | वृषभः । तिग्मऽर्थप्तः । परेिं । अग्निम् । परेिं । सूर्यम् । उभूव । यः । ऽिस्तुश्नाति । पृथिवीम् । दिवंम् । च । तस्मात् । देवः । अधेि । स्थूt:। - अत ॥ २५ ॥ रोहितो दिवसासृहन्महतः पर्येणैवात् । सर्वो रुरोह रोहितो रुईः ॥ २६ ॥ रोर्हितः । दिवंम् । आ । अरुहृत् । महतः । परेि । अर्णवात् । सर्वाः । रुरोह । रोहितः । रुहः ॥ २६ ॥ वि मिमीष्व पर्यवर्ती धृताचीं देवानां धेनुरनृपस्मृगेषा इन्द्रः सोमं पिबतु मो अस्खप्तिः प्र स्तौंतु वि मृधो नुदस्व ॥ २७ ॥ वि । भिमीषु । पथस्वतीम् । घृताचीम् । देवाश्नम् । धेनुः । अनेपऽस्टुक् । एषा । इन्द्रः । सर्भम् । पिबतु । क्षेमेः । अस्तु । अग्निः । प्र । स्तौतु । क्रि । मृधुः । नुस्व ॥ २७ ॥ समिद्धो अग्निः समिधुनो धृतवृद्धो घृताहुतः । अभीषा विश्वाषाडग्निः स्पनन् हन्तु ये मर्म ॥ २४ ॥ १ D ८: तान् for तां. : A B B C D E K. K K s c५ ईंधयः. D; गंधर्वाः changed to गंधर्वाः. PJ c® गंधः . We with v D« है. ३ P£J रोड्रेिणीः ।. We nith C07.