पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १, सू० १.]५०२ त्रयोदशं काण्डम् । २६३ सम्ऽथः। अग्निः । सम्ऽथानः । घृतऽs.द्धः। घतऽऽहुतः । अभीषा । विश्वपाट् । अग्निः । स ऽपतन् । द्वन्तु । ये । मर्म ॥ २८ ॥ हनखेनान प्र देहवर्षि नः पृतन्यते । क्रव्यादाग्निना वृषं सुपलान् न दहामसि ॥ २९ ॥ हन्तुं । एनाने । प्र। दहतु । अरिं:। यः । न । पूनन्यति । क्रव्यूअ । अग्निना । वयम् । सऽपतन् । ५ । दुङ्कामसि A २० ॥ अर्वाचीनानवं जहीन्द्र बर्गेण नाहुभान्। अध सपलन मामकाननेस्तेजोभिर्हिषि ॥ ३० ॥ (३) अवाचीनन् । अव । जहि । इन् न्डै। वर्गेण । याहुऽमान् । अर्ध। सऽपतन । मामकान् । अनेः । तेजःsभिः । आ । अदिषि ॥ ३ ॥( ३ ) असे सुपलानर्घरान् पादाम् व्यथयां सञ्जातमुत्पिपनं वृहस्क्षते । इन्द्राग्नी मित्रावरुणावधेरे पद्यन्ताममंतिमन्यूयमानाः ॥ ३१ ॥ अन्नं । ऽपतन्। अर्धरान् । पय । अस्मत् । व्यथये । सजातम् । उऽपिपनम् । इन्द्रस्ती इति । मिश्रवरुणौ । अधुरे । प्रयताम् । अप्रैतऽमन्यूयमानाः ॥ ३१ = उद्यरचं देव सूर्यं सपत्लानवं मे जहि । अथैनानश्मंना जहि ते यंनवमं तमः ॥ ३२ ॥ उत्ऽयन् । त्वम् । देव । सूर्य । सुऽपतन । अवं । मे । जहि । अवं । एनान् । अश्मना । जहि । ते । यस्त । प्रथमम् । तनैः ॥ ३२ ॥ वासो विराजो वृषभो मंतीनामा संरोह शुकटुट्टन्तर्ष्टिम् । घृतेनार्कमर्चन्ति वृन्सं ब्रह्म सन्तं बलंण वर्धयन्ति ॥ ३३ ॥ वत्सः । विधराजः । वृषभः। सतीनाम् । आ । रुरोह । शुक्रऽधृष्टः । अन्तरिक्षम् । घृतेन । अर्कम्। अशि । अर्चन्ति । यत्सम् । ब्रह्म । सन्तंम् । प्राण । धर्धयन्ति ॥ ३ ३ ॥ दिवं च रोहं पृथिवीं च रोह राष्टं च रोहु द्रविणं त रोह । १ K ह्ह्त्वप्रिय. २ १ एनाम् . ३ B अर्वाचr. ४ BB R U» ¥ °धृष्टो .